________________
पूजायां संसारप्रतनुकरणरूपफलनिवेदनपूर्वकः कूपदृष्टान्तः श्रीआवश्यकनियुक्ती (४९३ पत्रे) श्रीभद्रबाहुस्वामिभिः दत्तोऽस्ति, तथाहि| "अकसिणपबत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो, दवथए कूदिवतो ॥ १९४॥" भा० इति एतत्संबन्धोऽपि श्रीआवश्यकबृहद्भुत्तिगतो द्वितीयखण्डे (४९३ पन्ने ) यथा-"जहा पवनगरादिसंनिधेसे केइ पभूअजलाभावओ तण्हाइपरिगया तदपनोदणधं कुवं खणंति, तेसिं च जइवि तण्हाइआ बटुंति मट्टिकाकहभाईहि य मलिमिजति तहावि तदुभवेणं चेव पाणिएणं तेसिं ते तण्हाइआ सो अमलो पुरओ अफिट्टइ, सेसकालं च ते तदण्णे अलोगा सुहभागिणो भवंति, एवं दवथए जइवि असंजमो तहावि ततो चेव सा परिणामसुद्धी भवति [हवइ ] जाए असं
जमोवज्जिअं अण्णं च हिरवसेसं खवेइति । तम्हा विरयाविरएहिं एस दवथओ काययो, सुहाणुबंधी पभूअतरनिजरा लफलो य त्ति काऊणं" इति गाथार्थः ॥ १९४ ॥ पुनः प्राह मनोमतिः, ननु-यदि प्रतिमापूजायां लाभोऽस्ति तदा श्राव
केभ्यो साधयो विशेषेण लाभार्थिनः, ततः साधवोऽपि श्रावकवत् जिनप्रतिमा किमिति न पूजयन्ति ? उच्यते-भो मनोमते ! सर्वविरतयः साधवो हस्तादिना पुष्पादिकं स्पर्शन्ति अपि न कुतस्त्यं तेषां पूजाकरणं, साधूनां भावस्तवाहत्वेन | द्रव्यस्तवस्य कर्तु अनुचितत्वात् , यदुक्तं श्रीभद्रबाहुस्वामिना श्रीआवश्यकनियुक्ती (४९२ पत्रे), तथाहि| "छज्जीवकायसंजमु-दबथए सो विरुज्झई कसिणी । तो कसिणसंजमविऊ, पुष्फाई न इकछति ॥ १९ ॥ (भा०)" इति, नाऽपि च एवं वर्तते यत् श्रावकैः क्रियते तत् पुण्यकार्यत्वात् साधुभिः अपि कार्य, यतः श्रावकाः क्षुधितस्य अन्नं
191