________________
४०
सामाचा-१ प्रयच्छन्ति, तृषितस्य पानीयं पाययन्ति, न च साधवः, तेषां भगवत्ता निवारितत्वात् । अन्यत् दूरे तिष्ठतु, कोऽपि धीवरो जिनप्रतिरीशत- वदति "भोः साधो ! यदि त्वं मम रोट्टिका ( अपूपिका )ददासि तदाऽहं मत्स्यजालं मुश्चामि” तथापि साधुः न तां दत्त्वा मा-स्थापकम् । तन्मोचयेत् , अपि च पुष्पादिभिः साधवः पूजां न कुर्वन्ति, सचित्तस्पर्धने तेषां अनधिकारात्, परं पुष्पादिभिः भगवत्पूजनेना -जिन॥९६ ॥बापत् पुण्य
ट्र यत् पुण्यं जायते तद् इच्छन्ति, यदुक्तं "वंदणवत्तिआए पूअणवत्तिआए सकारवत्तिआए सम्माणवत्तिआए" इत्यादि, इति-अ
तथा पुनः श्रीआचाराङ्गाद्वितीयश्रुतस्कन्धे प्रान्ते तृतीयचूलायां ( ३८५ पत्रे ) भगवता महतां अहतां जन्मादिस्थान- धिकारः भुवोऽपि वन्द्यत्वेन उक्ताः सन्ति, तथाहि| "जम्माभिसेअनिक्खम-ण चरणनाणुप्पया य निवाणे । दिअलोअभवणमंदर-नंदीसरभोमनगरेसुं ॥ ३३४ ॥ अट्ठा-1 है क्यमुजिते, गयग्गपयए अ धम्मच कापाप्सरहावनगं, परसायं व दामि ॥ ३३५ ॥" व्याख्या-"तीर्थकृतां
जन्मभूमिषु तथा निष्क्रमण-चरण-ज्ञानोत्पत्तिनिर्वाणभूमिषु तथा देवलोकभवनेषु मन्दरेषु तथा नन्दीश्वरद्वीपादौ8 भौमेषु च पातालभवनेषु यानि शाश्वतानि चैत्यानि तानि चन्देऽहं इति द्वितीयगाथायां अन्ते क्रिया इति, एवं अष्टापदे
तथा श्रीमदुजयन्तगिरी, गजाग्रपदे दशार्णकूटवर्तिनि तथा तक्षशिलायां धर्मचक्रे, तथा अहिच्छत्रायां पार्श्वनाथस्य धरजाणेन्द्रमहिमास्थाने, एवं रथावर्ते पर्वते वैरस्वामिना यत्र पादोषगमनं कृतं, यन च श्रीमद्वर्धमान आश्रित्य चमरेन्द्रेण उत्प-18 तिनं कृतं, एतेषु स्थानेषु यथासंभवं अभिगमनवन्दनपूजनोत्कीर्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिः भवति इति"। । ९६ ॥ । यथा भगवतीसूत्रे ( ३ पत्रे ) आदी एव श्रीसुधर्मस्वामिगणधरदेवेन अचेतनाया अपि ब्राह्मीलिपेः प्रणामः कृतोऽस्ति,
192