________________
तथाहि-"नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सवसाहणं (५ पवे) णमोड़ा बंभीए लिवीए" इति, अर्थोऽपि अयं श्रीअभयदेवसूरिकृतवृत्तिगतः-लिपिः पुस्तकादो अक्षरविन्यासः, सा च अष्टादशप्रकाराऽपि श्रीमन्नामेयजिनेन स्वमुताया ब्राह्मीनामिकाया दर्शिता, ततो नाही इति अभिधीयते, आह च-"लेह लिवीविहाण, जिणेण बंभीइ दाहिण करेणं" इति, अतो 'ब्राह्मी' इति स्वरूपविशेषणं लिपेः इति, तदाऽत्र ब्राह्मीलिपेः यो देता तस्मै नमस्कारो भविष्यति इति अर्थान्तरं कार्य, तस्य सर्वथाविरुद्धत्वात् , कथं ? इत्याह-श्रूयतां, नमो ब्राझीलिपेः यो वेता तस्मै इति अर्थे क्रियमाणे दुपणत्रयं, कथं? एकं तु वेत्तीति पदं सूत्रे नाऽस्ति, अर्थकरणे कुतः आनीतं? १, द्वितीय तु व्याकरणादिषु असंगतिः २, तृतीयं तु तस्याः वेत्ता कः साधुः श्रावको वा ? नाऽऽद्यः पक्षः, यतः तस्य अहंदादिपश्चकायनास्येन पूर्व जन्तरगत पुनरुक्तदोषपोषस्य प्रसंगात् , नाऽपि श्रावकर, तस्य नमस्कारकरणे सुधर्मस्वामिनोऽनचितत्वेन असंभवात, तत उभयथाऽपि विरुद्धत्वात् इदं नमस्कार करणं न श्रेयस्कर इति । पुनः 'नमो भीए' इति वाक्यस्य अर्थे व्यक्तिः, श्रीसमबायानसूत्रतो ज्ञेया। पुनः श्रीभद्रबाहुस्वामिना दशधा स्थापना श्रीओघनियुक्तिसूत्रे (१२८ पत्रे प्रोक्ताऽस्ति, तत्र गाथा। 'अस्खे १ वराडए वा २ कट्टे ३ पोत्थे ४ व चित्तकम्मे वा ५ । सम्भावमसम्भावा, ठवणापिट पिआगाडि
३३४॥ व्याख्या-स्थापना द्विविधा-सद्भावस्थापना असद्भावस्थापना चेति, तत्र अक्षविषया सद्भावस्थापना असडावस्थापना च भवति । कथं ? यदा एक एव अक्षः पिण्डकल्पनया बुया कल्प्यते वदा असनावस्थापना, यत्र पुनःला
REAKER
सामा०१७
193
-
-