________________
****
मामाचा- प्रतिमावन्दनैः यदि श्राद्धानां सम्यक्त्वं याति इति उक्तं कुदेवत्वात् , तथा वीतरागप्रतिमावन्दने कथं सम्यक्त्वं निर्मलं न
जिनप्रतिरीशतभवति ? इति, न च वाच्यं ज्ञानादिगुणरहितायाः जिनप्रतिमायाः पूजने को लाभ इति, लाभः ? एव यतः श्रीअन्तकृह
मा-स्थापशासूत्रे (१२ पत्रे ) प्राप्तमुक्तेः गजसुकुमारमुनेः शरीरस्य देवैः पूजा महिमा च चक्रे । तथाहि-"तत्थ णं अहासन्निहिएहिं
ना-जिनदेवेहि सम्म आराहितं त्तिकह दिवे सुरभिगंधोदए बुट्टे दसद्धवष्णे कुसुमे निवाडिए चेलुक्खेवे कए दिवे अ गीअगंधच
इति-अनिनाए कए यावि होत्था" इति । पुनः श्रीजम्बुद्वीपप्रज्ञप्तिसूत्रे, निवृतानां श्रीऋषभादीनां देहस्य स्नानविलेपनालङ्कारादि- धिकारः विभूषया शोभां प्रापणेन भक्तिः सेन्द्रः देवः विदधे, तदा तेषां पुण्यप्राग्भारोऽजनिष्ट न था ? जात एव स इति सर्वजन
४० सम्मतं, अपि च अप्रतिष्ठिता प्रतिमा न पूजाही नाऽपि वन्दनाही, सैव प्रतिष्ठिता सती पूजनीया वन्दनीया च जायते, k|तत्र तदानीं कुतो गुणाः आजग्मुः इति न वाच्यं । यतो भवत्पक्षेऽपि एकमुहूर्तात माक् कोऽपि सामान्ययतिः आसीत् |
स एव पञ्चभिः सङ्घमुख्यैः मिलित्वा आचार्यपदे स्थापितः, ततो मुहूर्तान्तरे तस्मिन् आचार्य गुणाः कुत आगता इति, | ततो यद्वस्तु पञ्चभिः प्रतिष्ठितं मान्यत्वेन तन्मान्य एव राजा वा आचार्यों था जिनप्रतिमा वा, तथा श्रीआचाराङ्ग| नियुक्ती (३८५ पत्रे) श्रीभद्रबाहुवामिना चतुर्दशपूर्वधरेण जिनजन्मादिस्थानानि अन्यजैनतीर्थानि च वर्णितानि सन्ति, साक्षात् तीर्थङ्करप्रतिरूपायाः जिनप्रतिमायाः वन्दने किं वाच्यं, तद्गाधाद्वयं यथा__ "जम्माभिसेअनिक्खम-णचरणनाणुप्पया य निबाणे। दिअलोअभवणमंदर-नंदीसरभोमनगरेसु ॥ ३३४ ॥ अट्ठाव-18|॥१५॥ यमुश्रिते, गयग्गपयए य धम्मचक्के अ। पासरहावत्तनगं, चमरुप्पायं च वंदामि ॥ ३३५ ॥" तथा श्रावकाणां प्रतिमा-1
190
******
*