________________
पर्वदिने
सामाचा- पौषधः-आहारपौषधादिः तं 'दुहउपक्खंति तत एव द्वयोरपि सितेतररूपयोः पक्षयोश्चतुर्दशीपूर्णमास्यादितिथिषु 'एग-४ रीशत- राइयं' अपेर्गम्यमानत्वादेकरात्रमपि-उपलक्षणत्वाच्चेकदिनमा 'न हायर क्तिन हायसि-नहानि मापयति, रात्रिग्रहणं च पौषधस्य कम्। दिवा व्याकुलतया कर्तुमशनुवन् रात्रावपि पौषधं कुर्यात् ॥ ४॥ एवं लघुवृत्ती-तथाहि-पौषधम् आहारपौषधादिः 'दुहओ | अधिकारः
पक्खंति' प्राकृतत्वात् द्वयोः पक्षयोः सितेतररूपयोः, अष्टमी-चतुर्दश्यादिषु तिथिषु, रात्रिग्रहणं दिवा व्याकुलतया कर्तुमशक॥ ७ ॥
वन् रात्रावपि पौषधं कुर्यात् ॥ ५ ॥ तथा हेमाचार्यकृतयोगशास्त्रे तृतीयप्रकाशे चतुप्पामेव पौषधकरणं प्रत्यपादि (पृष्ठम् १७८) तथाहि-"चतुष्पा चतुर्थादि-कुव्यापारनिषेधनम् । ब्रह्मचर्यक्रियास्नानादि-त्यागः पौषधवतम् ॥८५॥" ___ व्याख्या-चतुष्पी अष्टमी-चतुर्दशी-पूर्णिमा-अमावास्यालक्षणा, चतुर्णा पर्वाणां समाहारः चतुष्पी, पर्वशब्दोऽकारान्तोऽप्यस्ति, तस्यां चतुर्थादिकं तपः, कुब्यापारस्य सायद्यव्यापारस्य निषेधः, ब्रह्मचयक्रिया-ब्रह्मचर्यस्य करणं, स्नानादेः शरीरसत्कारस्य त्यागः, आदिशब्दादुद्धर्तन-वर्णकविलेपन-पुष्पगन्ध-विशिष्टवस्त्राभरणादिपरिग्रहः, पोष-पुष्टिं प्रक्रमात् धर्मस्य ।
धत्ते इति पौषधः, स एव व्रतं पौषधव्रत, सर्वतः पौषध इत्यर्थः॥ ६॥ तथा-औपपातिकोपाङ्गे (पत्रं १०५) तथाहिN"जे इमे समणोवासगा भवंति, अभिगयजीवाजीवा" इत्यादि "चाउद्दसदमुदिद्वपुण्णमासिणीसु सम्म पोसहमणुपालेमाणा" 25 इत्यादि ॥७॥ एवं श्रीठाणावृत्तावपि सं० ११०० वर्षे श्रीहेमाचार्यगुरुश्रीदेवचन्द्रसूरिकृतायां पर्वदिवसेषु एव पौषधः
॥७॥ प्रतिपादितः । तथाहि-"सुबति जिणभासियाइ, सेविजए सामाइयाइयमावस्सयं धिप्पए पञ्चदियहेसु पोसहं, किं बहुणा" (देवधरप्रबन्धवाक्यात् ) ॥८॥ इत्थमेव श्रीधर्मबिन्दुवृत्तावपि (पत्रं ३५) श्रीमुनिचन्द्रसूरिकृतायां, तथाहि-"पोष