________________
6
सामा० २
अट्ठा विणिच्छिअड्डा अभीगयट्ठा अट्ठिमिंजपेमाणुरागरता, अयमाउसो ! निग्गंथे पावयणे अड्डे अयं परमट्ठे सेसे अणिडे, उसि अफलिहा अभंगुअदुवारा अचिअतंते उरघरपवेसा, चाउदसमुद्दिपूण्णभासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेभाणे, समणे निग्गंथे फासुअएसणिजेणं, असण- पाण- खाइम - साइमेणं वत्थ-पडिग्गह-कंबलपायपुंछणेणं, ओसह - भेसजेणं, पीठ-फलग-सेज्जासंधारएणं, पडिलाभेमाणा, बहूहिं सीलवयगुणवेरमणपञ्चक्खाणपोसहोचवा सेहिं, अहा परिग्गहिएहिं तवोकम्मेहिं अप्पाणं भाषेमाणा विहरंति ॥ २ ॥ इत्यादि ।
पुनः श्रीसूत्रकृता एवं त्रयोविंशाध्ययने ( पृष्ठम् ४१९ ) तथाहि
भयचं ! चणं उदाहु संतेगईआ समणोवासना भवति, तेसिं च णं एवं वृत्तं पुत्रं भवइ ? नो खलु वयं संचाएमो मुंडे भवित्ता आगाराओ अणगारिअं पबइत्तए । वयं च णं चाउदसमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा चिहरिस्सामो ॥ ३ ॥
एवमेव श्रीउत्तराध्ययने पञ्चमाध्ययने २३ गाथायां ( पृष्ठम् २५१ )
“अगारिसमाइअंगाई, सही कारण फासई । पोसहं दुहओ पक्खं, एगराई न हावए ॥ १ ॥ "
अथ एagegतिशान्त्याचार्यकृता - 'अगारिणो' गृहिणः सामायिकसम्यक्त्वश्रुतदेशविरतिरूपं तस्याङ्गानि = निःशङ्कतः शङ्कारहितः सन् कालाध्ययनाणुत्रतादिरूपाणि अगरिसामायिकाङ्गानि 'सहित्ति सूत्रत्वात् श्रद्धा-रुचिः अस्याऽस्तीति श्रद्धावान् कायेनेत्युपलक्षणान्मनसा वाचा व 'फासइति स्पृशति - सेवन्ते पोषणं पोषः, स बेह धर्मस्य तं धत्ते इति
13
कटर