________________
*
*
कम्।
*
सामाचा- यसरिभिरप्येवं प्रतिपादितम्, तर्हि साम्प्रतं तपागच्छीयश्रावकाः कथं पूर्वम् ईयो प्रतिक्रम्य पश्चात् सामायिकदण्डकोचार
पर्वदिने रीशत-॥ कुर्वन्ति, गुरवश्व कारयन्ति ? । उच्यते
पौषधस्य तत्कर्तव्यतां त एव जानन्ति, तत्रार्थे त एवं प्रष्टव्याः सम्यक्, अस्माभिस्तु पूर्वोक्तागमाक्षरैः, इमाभिश्च युक्तिभिः, अनेन च गुरुपारम्पर्येण सामायिकोच्चारानन्तरमीर्याप्रतिक्रमणं ज्ञातमस्ति, पश्चाद्यथाऽस्ति तत्सर्वविवेद्यं नास्माकं कोऽपि कदाग्रहः॥
॥इति सामायिकाधिकारः॥ १॥ ननु-आत्मनां गच्छे पौषधः चतुःपयामेव चतुर्दशी-अष्टमी-अमावसी-पूणिमारूपायां क्रियते, तत्र सिद्धान्ताक्षराणि द सन्ति, किं वा गच्छपरम्परा? उच्यते
सूत्र-वृत्ति-चूर्णि-प्रकरणादिषु पौषधस्य चतुःपामेव भणितत्वात् सिद्धान्ताक्षराणि एव न गच्छपरम्परा, तत्र प्रथम [विधिवादेन येषु शास्त्रेषु पौषधश्चतुःपा प्रतिपादितः । तानि आह____जस्थविअ णं चारहसतमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसह सम्म अणुपालेइ । तत्थवि असे एगे आसासे पण्णते ॥” इति श्रीस्थानाङ्गसूत्रे चतुर्थस्थाने (पत्रं २३६)।१। एवं सूत्रकृतामष्टादशाध्ययनेऽपि (पत्रं ३३५)
से जहानामए समणोवासगा भवन्ति, अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवरवेअणानिजराकिरिआहिगरण xnn बंधमोक्खकुसला असहिडदेवासुरनागसुवण्णजक्खरक्खसकिंनरकिंपुरुसगरुलगंधवमहोरगाइएहिं देवगणेहिं निम्गंधाओ पावयणाओ अणतिकमणिज्जा, इणमेव निग्गंथे पावयणे, निस्संकिआ निकंखिआ निबितिगिच्छा, लट्ठा गहिअट्ठा पुच्छि-18
**
*