________________
सामाधा- रीशत- कम्।
॥१८॥
संधुखाखामति सच साहूण जहसंखं ।। ३९॥ इ. जिणवलहगणिणा, लिहिलं जं सुमरिअं च महणावि । उस्सु- श्रीजिनदचमणाइन्नं, जं मिच्छामि दुक्कडं तस्स ॥ ४०॥"
चसूरि-सा- . ॥ इति श्रीजिनवल्लभसरिसामाचार्यधिकारः ॥ १२॥
माचारीननु-श्रीजिनदत्तसूरीणां युगप्रधानगुरूणामपि अनायतनचैत्य-स्त्रीकृतमूलप्रतिमापूजा-अमुखनिषेधकवाक्यानि सामा-TR अधिकार पारीरूपाणि काऽपि संकलितानि सन्ति ? सन्तीति ब्रूमः, स्वकृतोत्सूत्रपदोद्धाटनकुलके तैः सविस्तरं प्ररूपितत्वात् ६३ तथाहि, तत्कुलकं__ "लिंगी जत्थ गिहिब देवनिलए निच्चं निवासी तयं, सुत्तेऽणायतणं न तत्थ उजओ नाणाइवुड्डी भवे । निस्सानिरसजिणिंदमंदिरदुर्ग तल्लाभ हे सयं, सिद्धतमि पसिद्धमेव तहवी खिसंति ही बालिसा ॥१॥ चेअमढेसु जइवेसधारया निच्चमेव निवसति । तमणायवर्ण जइसावगेहिं खलु वाणिज्जति ॥२॥ उस्सुत्तदेसणाकारपहिं केहिं तु वसइबासीहिं । पडिबोहिअसावयचेयं पुणो होइडणाययणं ॥३॥ एयंमि हुस्सुतं पुण, जुबइपवेसो निसाइ चेइहरे । रयणीइ जिणपइट्ठा, न्हाणं नेवेजदाणं च ॥ ४॥ पूएइ मूलपडिमंपि साविआ चिइनिवसिसम्मत्तं । गम्भापहारकल्लाणं पिन हु होइ
X वीरस्व ॥५॥ कीरइ मासविहारोऽहणावि साहहिं नस्थि किर दोसो । पुरिसित्थीओ पडिमा, वहति तत्था-इमा चउरो ॥
॥१३८॥ ६॥६॥ कंडुअसंगरिआओ, न हुंति विदलंति विरुहगाणंतं न य सिंचियवेराइ, सञ्चित्तं सिंधवो दक्खा ॥७॥
इरियावहियं पडिकमिअ जो जीणाईण पूअणाइ पुणो । कुज्जा इरियं पडिकमि कुणइ किय]कम्मदाणाई ॥८॥ विहि
276