________________
धमानसूरिः बभूव, तस्य द्वौ शिष्यौ-श्रीजिनेश्वरसूरिः श्रीबुद्धिसागरश्च, श्रीजिनेश्वरसूरेः त्रयः शिष्याः-श्रीजिनचन्द्रवरिः, नवाप्रवृत्तिकारकः श्रीअभयदेवमूरिः, श्रीजिनभद्रसरिश्च इत्यादि ॥३॥
एवमेव गुरुपरम्परायां श्रीरुद्रापसरटरमीमति उपागार्या अगि साविंशत्यधिकचतुर्दशशत १४२७ वर्षे कृतायां सम्यक्त्वसप्ततिकावृत्ती ( २३७ पत्रे) प्रोचिवांसः, तथाहि--
'श्रीवीरशासनमहोदधितः प्रसूतः, प्रोद्यत्कलाभिरभितः प्रथितः पृथिव्याम् । माद्यन्महम्प्रसरनाशिततामसोऽस्ति, श्रीचन्द्रगच्छ इति चन्द्र इवाऽद्भुतश्रीः॥१॥ तत्राऽऽसीद्धरणेन्द्रवन्धचरणः श्रीवर्धमानो गुरु-स्तत्पट्टे च जिनेश्वरः सुविहितश्रेणीशिरःशेखरः । तच्छिष्योऽभयदेवसूरिरभवद्रगन्नवाङ्गीमहा-वृत्तिस्तम्भनपार्श्वनाथजिनराइमूर्तिप्रकाशैककृत् ॥२॥
तत्पपूर्वाचलचूलिकायां, भास्वानिव श्रीजिनवल्लभाख्यः। सच्चसम्बोधनसावधान-बुद्धिः प्रसिद्धो गुरुमुख्य आसीत् Hin॥ तच्छिष्यो जिनशेखरो गणधरो जज्ञेऽतिविज्ञाग्रणीस्तत्पादाम्बुजराजहंससदृशः श्रीपद्मचन्द्रः प्रभुः। सत्पट्टाम्बुधिवर्धने कुवलयप्रोद्यत्प्रबोधैकधीः, श्रीमान् श्रीविजयेन्दुरिन्दुवदभूच्छश्वत् कलालङ्कतः॥४॥ पट्टे तदीयेऽभवदेवसूरि-रासीद्वितीयोऽपि गुणाद्वितीयः । जातो यतोऽयं जयतीह रुद्र-पल्लीयगच्छः सुतरामतुच्छः ॥५॥ तत्पादाम्भोजभृङ्गोऽजनि जिनसमयाम्भोजपाथोधिजन्मा, सूरीन्द्रो देवभद्रोऽनुपमशमरमाराममेयोपमानः। तस्याऽन्सेवासिमुख्यः कुमतमतितम
श्वण्टमार्तण्डकल्पः, कल्पदुः कल्पितार्थप्रवितरणविधौ श्रीप्रभानन्दसूरिः ॥६॥ ज्योतिस्तोमैरमानैः प्रतिहतजयतीवर्तितेजिवितेज-स्तीतत्पपूर्वाचलविमललसन्मौलिमौलीयमानौ । श्रीमान् श्रीचन्द्रसूरिविमलशिगुरुश्चाऽप्रमेवप्रभावी, जाती
41