________________
सामाचा
रीशत
कम् ।
॥ २१ ॥
श्रीराजहंसावित्र भविकजन व्यूहबोधकदक्षौ ॥ ७ ॥ आकाश्मीरमरीणचारुधिषणान् वादीन्द्रवृन्दारकान् मायद् वादविधौ विजित्य जगति प्राप्तप्रसिद्धोदय यूरीन्द्रा गुणशेखराः सचराः शृंगारचन्द्रसमाधीशा-भ्यर्च्य पदाम्बुजाः समभवंस्तत्पट्टशृंगारिणः ॥ ८ ॥ श्रीसंघतिलकाचार्या स्तत्पदाम्भोजरेणवः ॥ सम्यक्त्वसप्त तेर्वृत्तिं विदधुस्तत्त्वकौमुदीम् ॥ ९ ॥ असम - च्छिष्यवरस्य सोमतिलकाचार्यानुजस्याधुना, श्रीदेवेन्द्रमुनीश्वरस्य वचसा सम्यक्त्वसत्सप्ततेः । श्रीमद्विक्रमवत्सरे द्विनयनाम्भोधिक्षाकृत् (१४२२) प्रमे, श्रीसारस्वतपत्तने विरचिता दीपोत्सवे वृत्तिका ॥ १० ॥ सा सोमकलशवाचक- वरानुजैरत्र विहितसाहाय्यैः ॥ प्रथमाऽऽदर्शे लिखितो - पाध्यायैः श्रीयशः कलशैः ॥ ११ ॥ मेधामान्द्यात्प्रमादाच्च यदवद्यमिहाजनि ॥ तत्प्रसद्य महाविद्याः, शोधयन्तु विशारदाः ॥ १२ ॥ द्वादशात्मेत्र सद्वार-द्वादशात्मेव बोधकृत् ॥ इयं सम्यक्त्वतत्त्वानां कौमुदी द्योततां भुवि ॥ १३ ॥ इत्यादि ॥ ४ ॥
पुनः श्रीरुद्रपल्लीयखर तरकृतप्रबन्धे एषा एवं परम्परा । तथाहि चान्द्रे कुलेऽस्मिन्नमलश्चरित्रैः प्रभुर्वभूवाऽभयदेवसूरिः । नवाङ्गवृत्तिच्छलतो यदीय-मद्यापि जागर्त्ति यशः शरीरम् ॥ १ ॥ तस्मान्मुनीन्दु र्जिनवल्लभो यस्तथा प्रमामाप निजैर्गुणौघैः । विपश्चितां संयमिनां च वर्ये धुरीणता तस्य यथाऽधुनाऽपि ॥ २ ॥ तेषामन्वयमण्डनं समभवत् संजीवनं | दुःखमा - मूर्छालस्य (?) मुनिव्रतस्य भवनं निःसीमपुण्यश्रियः । श्रीमन्तोऽभयदेवसूरिगुरवस्ते यद्वियुकैर्गुणैः, दृष्टं ताश-माह| शान्तरमहो दिक्चक्रमाक्रम्यते ॥ ३ ॥ यतिपतिरथ देवभद्रनामा, समजनि तस्य पदावतंसदेश्यः । दधुरधरितभाव| रोगयोगा-जगति रसायनता यदीयवाचः ॥ ४ ॥ तदीयपट्टे प्रतिभासमुद्रः श्रीमान् प्रभानन्दमुनीश्वरोऽभूत् । स वीतराग
42
नवाक्रीवृत्तिक
श्रीअभय
देवसूरेः
खरतरग
च्छेशत्वा
धिकारः ।
४
॥ २१ ॥