________________
सामाचारीशत- कम् ।
वरेण गणिय-स्स सबसंखा इमस गंथस्स । एकारस सहस्सा, सलोगसंखाइ नायबा ॥ १२॥ अत्रापि गुरुशिष्य-द्र पारम्पर्य इद-चान्द्रे कुले श्रीवर्धमानसूरिः बभूव, तस्य शिष्यौ श्रीजिनेश्वरसूरि-श्रीबुद्धिसागरौ, तयोः विनेयः स्थानाङ्गादि- तिर्न नवाङ्गीकृत्तिकारकः श्रीअभयदेवरिः, तस्य शिष्यैः वर्षमानाचा इदं श्री शादिगणचरित्न दलितमिति ॥२॥ श्रीअभय
तथा तथैव गुरुशिष्यपारम्पर्य, श्रीछत्रापल्लीयश्रीविवुधप्रभसूरिशिष्य-श्रीपद्मप्रभसूरिभिरपि चतुर्नवत्यधिकद्वादशशत- देवसूरेः वर्ष १२९४ विनिर्मिते श्रीमुनिसुव्रतस्वामिचरित्रे भक्त्रयनिबद्ध पर्वत्रितयप्रमाणे पञ्चदशप्रस्तावे स्पष्टीकृत; तथाहि-"पूर्व खरतरगचान्द्रकुले बभूव विपुले श्रीवर्धमानप्रभुः, सूरिर्मङ्गलभाजनं सुमनसा सेव्यः सुवृत्तास्पदम् । शिष्यस्तस्य जिनेश्वरः समजनि स्थाद्वादिनामग्रणीः, बन्धुस्तस्य च बुद्धिसागर इति त्रैवेद्यपारङ्गमः ॥१॥ सूरिः श्रीजिनचन्द्रो-ऽभयदेवगुरुर्नवावृत्तिकरःधिकारः। श्रीजिनभद्रमुनीन्द्रो, जिनेश्वरविभोस्त्रयः शिष्याः॥२॥ चक्रे श्रीजिनचन्द्रसूरिगुरुभिधुयुः प्रसन्नाभिध-स्तेन ग्रन्थचतुष्टयीस्फुटमतिः श्रीदेवभद्रप्रभुः । देवानन्दमुनीश्वरोऽभवदतश्चारित्रिणां ग्रामणीः, संसाराम्बुधिपारगामिजनताकामेषु काम। सखा ॥३॥ यन्मुखावासवास्तव्या, व्यवस्यति सरस्वती । गन्तुं नाऽन्यत्र स न्यायः, श्रीमान् देवप्रभः प्रभुः॥४॥ मुकु-10 रतुलामंकुरयति, वस्तुप्रतिविम्बविशदमतिवृत्तम् । श्रीविबुधप्रभचिचं, न विधत्ते वैपरीत्यं तु ॥ ५॥ तत्पदपद्मसमर-श्चके पद्मप्रभश्चरितमेतत् । विक्रमतोऽतिक्रान्ते, वेदग्रहरवि १२९४ मिते समये ॥६॥ इत्यादि । अत्राऽपि चान्द्रे कुले श्रीव-16
॥२०॥ जेसटमेरभाण्डागारीवग्रन्थानां सूच्या (३. पो)।
PC