________________
शिष्यद्वयं श्रीजिनचन्द्रसूरिः नवागीवृत्तिकारकः श्रीअभयदेवसूरिश्च, तयोः शिष्यः श्रीप्रसन्नचन्द्राचार्यः तद्वचनेन श्रीसु-18 |मतिवाचकशिष्येण पं० गुणचन्द्रगणिना इदं श्रीवीरचरित्रं रचितम् इति ॥१॥
पुनरपि श्रीअभयदेवसूरीणामेव शिष्याः वर्द्धमानसूरयः षष्ट्यधिकैकादशशत ११६० वर्षकृतैकादशसहस्र ११००० शामिते श्रीशानिय परिने प्रशस्ती पोचुः, तथाहि-"खमदमसंजमगुणरोहणो विजिअदुजयाणंगो । आसी सिरिवद्धमाणो, सूरी सबत्थसुपसिद्धो ॥१॥ सूरिजिणेसरसिरिबुद्धिसागरा सागरोच गंभीरा । सुरगुरुसुक्कसरित्था, सहोअरा तस्स दोद सीसा ॥२॥ वागरणछंदनिघंट्ट-कबनाइयपमाणसमएसु । अणिवारिअप्पारा, जाणमईसबसत्येसु ॥३॥ ताण विणेओ सिरिअम-यदेवसूरित्ति नाम विक्खाओ । विजयक्खो पच्चक्खो, कयविकयसंगहो धम्मे ॥४॥ जिणमयभवणभंतरगूढपयस्थाण पयडणे जस्स । दीवयसिहिव विमला, विसुद्धबुद्धी पवित्थरिआ॥५॥ ठाणाइनवंगाणं, पंचासयपमुहपगरणाणं च । विवरणकरणेण कओ, उवयारो जेण संघस्स ॥ ६ ॥ इक्कोय दोव तिन्निव, कवि तु लग्गेण जइगुणा हुति । कलिकाले जंमि पुणो, वुच्छं स सचेहि वि गुणेहिं ॥७॥ सीसेहिँ तस्स रइअं, परिअमिणं वद्धमाणसूरीहिं । होउ | पढंत सुणंता-ण कारणं मोक्खसुक्खस्स ॥ ८॥ विक्कमनिक्कालाउ, सएसु एक्कारसेसु सटेसु । सिरिजयसिंहनरिंदे, रजं| परिपालयंतम्मि ॥९॥ खंभाइत्थठिएहिं, सियपक्खे चित्तविजयदसमीए । पुस्सेणं सुरगुरुणो, समस्थिय परियमियं ति ॥ १० ॥ लोगुत्तमचरियमिणं, काऊण जमज्जियं सुहं कि पि । उत्तमगुणाणुराओ, भवे भवे तेण मह होज ॥११॥ पुषा
पत्तनस्थप्राच्यजैनभाण्डागारीयग्रन्थसूच्यां प्रथमायां (३५० पत्रे) 39