________________
सामाचा
शतकम् ।
॥ १९ ॥
हिं ॥ ६ ॥ बहलकलिकालतमपस-रपूरिआ से सविसमसमभागो । दीवेणं व मुणीणं, पयासिओ जेण मुत्तिपहो ॥ ७ ॥ मुणिवइणो तस्स हरि-हाससि अजसपसाहि आसस्स । आसि दुवे वरसीसा, जयपयडा सूरससिणौव ॥ ८ ॥ भवजलहिंवी|इसंभंतभविअसंताणतारणसमत्थो । वोहित्थोध महत्थो, सिरिसूरिजिणेसरो पढमो ॥ ९ ॥ गुरुसाराओ धवलाओ, 'सुविहिओ' खेरयसाहुसंतई जाया । हिमवंताओ गंग-व निग्गया सयलजणपुजा ॥ १० ॥ अण्णो अ पुष्णिमाचं- दसुंदरी बुद्धिसागरो सूरी। निम्मविअपवरबागरण- छंदसत्थो पसत्थमई ॥ ११ ॥ एगंतवाय विलसिर-परवाइकुरंगभंगसीहाणं । तेसिं सीसो जिणचं-दसूरिनामा समुप्पण्णो ॥ १२ ॥ संवेगरंगसाला न केवलं विम्यकरी, बिहिया संजमपवित्तीऽवि ॥ १३ ॥ ससमयपरसमयन्नू, विमुद्धसिद्धं तदेसणाकुसलो । सयलमहिवलयवित्तो अन्नोऽभयदेवसूरित्ति ॥ १४ ॥ जेणालंकारधरा, सलक्खणा वरयया पसन्ना य । नबंगवित्तिरयणेण भारई कामणिव कथा ।। १५ ।। तेसिं अस्थि विणेओ, समत्थसत्थत्थवोहकुसलमई । सूरी पसण्णचंदो, चंदो इव जणमणाणंदो ॥ १६ ॥ तबयणेणं सिरिसुम-इवाइगाणं विणेअलेसेण । गणिणा गुणचंदेणं, रइअं सिरिवीरचरिअमिमं ॥ १७ ॥ अग्रे २३ पद्यानि सन्ति-नंद सिहिरुद्द - संखे, ११३९ वोकंते विकमाउ कालम्मि । जेडुरस सुद्धतइआ, तिहिम्मि सोमे समत्तमिमं ॥ ५० ॥ अत्रेयं गुरुशिष्य| परम्परा - चान्द्रे कुले श्रीवर्द्धमानसूरिर्बभूव तस्य शिष्यद्वयम् प्रथमः श्रीजिनेश्वरसूरिः, द्वितीयो बुद्धिसागरश्व, तयोः
१ देवचन्द-काळभाई-जैनसंस्थाद्वारा मुद्रियपुस्तके सु 'खस्यसाडुतई जाया' इत्यत्र 'सुविहिया ( निम्मला पु.) साहुसंतई जाया' इति परिवर्तितपाठः लभ्यते, किं तु स चासमीचीनः, डॉ. पी. पीटर्सन रिपोर्टस्य ३०५ पृष्ठेऽपि उपरिस्थमूलपाठ एवं पठितत्वात् ।
38
नवाङ्गीवृ
तिकर्त्तृ
श्री अभयदेवसूरेः
खरतरगच्छेशत्वाधिकारः ।
४
॥ १९ ॥