________________
ननु-तहि कथं तपागच्छीया गुरवो गर्भापहारस्य कल्याणकत्वं न श्रद्दधन्ति ? उच्यते-ते एव जानन्ति-तेषामेव च जिनवचनलोपस्य निजगुरुपारम्पर्यलोपस्य च दोषो भावी, का हानिः अस्माकं इति ॥
॥ इति महानवम पालाणाधिकारः॥३॥ .. . । ननु-केऽपि परविघ्नसन्तोषिणः प्रलपन्ति यदुत नवाश्रीवृत्तिकारकः नीस्तम्भनकपार्श्वनाथप्रकटकः श्रीभभवदेवमूरिः।
श्रीखरतरगच्छे न बभूच, किन्तु अन्यगच्छे इति, तत्र केषां ग्रन्थानां सम्मत्या एतादृशः प्रभावका श्रीअभयदेवसूरि श्रीखरतरगच्छे एवं बभूवेति निश्चीयते, उच्यते-येषां गच्छे श्रीअभयदेवसूरीणां गुरुशिष्यपरम्परा मिलति तेषामेव | गच्छे श्रीअभयदेवसूरिजर्जात इति, सातु तस्य परम्परा श्रीखरतरगच्छे एव, नाऽन्यगच्छेषु । यदुक्तं गुणचन्द्रगणिना एकोनचत्वारिंशदधिकैकादशशतवर्ष ११३९ निर्मितस्य पञ्चविंशत्यधिकद्वादशसहस्र १२०२५ प्रमाणस्य श्रीवीरचरित्रस्य प्रशस्ती, (३३९ पत्रे) तथाहि--
इव मुक्कज्झाणाणल-निदद्दषणघातिकम्मदारुस्स । गोयमपहुस्स सहसा, उप्पनं केवलं नाणं ॥१॥ बारसवासाणि वि. बो-हिऊणभवे सिवं गए तंमि । भयवं सुहम्मसामी, निवाणपहं पयासेइ ।। २॥ तम्मि वि चिरकालं बिहरिऊण सिरिजंबुसामिणो दाउं । गच्छगणाणमणुनं, संपचे सिद्धिवासम्मि ॥ ३॥ एवं विजाहरसुरनर-सुरिंदसंदोहवंदणिजेनु । समइकतेसु महापहसु सेजंभवाईसु ॥४॥ अइसबगुणरयष्पनिही मिच्छत्ततमंधलोयदिणलाहो । दूरच्छारिअवदसे, चारस्सामी समुप्पो ॥५॥ साहाइ तस्स चंदेकुलम्मि निप्पडिमपसमकुलभवणं । आसि सिरिबळमाणो, मुणिनाले संजयज .
CASSECREA4-%