________________
सामाचा- रीशतकम् ।
॥१८॥
ततो देवोजनिति द्वितीयः । सो गन्दादियालो राजसूनुः 'छत्रान'नगर्या जज्ञे इति तृतीयः । ३। तत्र भवे आगमोवर्षलक्षं सर्वदा मासक्षपणेन तपस्तत्वा दशमे देवलोके पुष्पोत्तर-प्रवरविजयपुण्डरीकाभिधाने विमाने देवोऽभवदिति चतुर्थःकानि महा. ४।४। ततो ब्राह्मणकुण्डग्रामे ऋषभदत्तस्य ब्राह्मणस्य भार्याया देवानन्दाऽभिधानायाः कुक्षौ उत्पन्न इति पञ्चमः । ५ । ततः वीरदेवस्य व्यशीतितमे दिवसे क्षत्रियकुण्डग्रामे नगरे सिद्धार्थमहाराजस्य त्रिशलाभिधानभार्यायाः कुक्षौ इन्द्रवचनकारिणा हरिणेगमेषित पद कल्यानाम्ना देवेन संहृतः, तीर्थकरतया जात इति षष्ठः। ६ । उक्तभवग्रहणं बिना हि नान्यद्भवग्रहणं षष्ठं श्रूयते भगवतणकानि, इति, एतदेव षष्ठभवग्रहणतया व्याख्यातं, यस्माच भवग्रहणादिदं पठं तदपि एतस्मात् षष्ठमेव इति सुघु उच्यते, तीर्थकर- अधिकारः भवग्रहणाषष्ठे पोट्टिलभवग्रहणे इति ॥२॥ __ ननु-तपागच्छीयप्राक्तनसरिकृतग्रन्थेऽपि वापि गर्भापहारस्य कल्याणकता प्रतिपादिताऽस्ति ? उच्यते-तपागच्छीय४ श्रीकुलमण्डनसूरिणा कल्पसूत्रावचूरी स्पष्टं तद्भणनात् तथाहि-"पंच हत्थुत्तरे होत्थ त्ति" हस्तादुत्तरस्यां दिशिवर्तमानत्वात् ||
हस्तोत्तरा हस्त उत्तरो यासां ता हस्तोतरा-उत्तराफाल्गुन्यः, बहुवचन-बहुकल्याणकापेक्षं पञ्चसु च्यवन १ गर्भापहार २ जन्म ३ दीक्षा ४ ज्ञान ५ कल्याणकेषु हस्तोत्तरा यस्य सः, तथा निर्वाणस्य स्वाती जातत्वादिति ६ ॥३॥ पुनः श्रीकुलमण्डनसूरिकृतटिप्पनकेऽपि, तथाहि
॥१८॥ पग्रहस्तोत्सर आसीत् , हस्त उत्तरोऽप्रेसरो यास ता उत्तरफाल्गुन्यः, बहुवचन बहुकल्याणकापेक्षं, तस्यां हि विभी. श्यवनम् १, गर्भाद्गर्भसङ्क्रान्तिः २ जन्म ३ व्रतं ४ केवलं ५ घाभवत् निवृतिस्तु स्वातौ ६ ॥४॥
36