________________
तथैव श्री आगमिकगच्छीय-श्रीजयतिलक सूरयोऽपि सम्यक्त्वसम्भवनानि महाकाव्ये सुलसाचरित्रे ( पत्र ८६ ) सप्तश तश्लोक ग्रन्थामे सम्यन्त्र परीक्षणनानि षष्ठे सर्गे अम्वडमुनिकृत वर्द्धमानस्वामिपट्रकल्याणकस्तवनाधिकारे पटूकल्याणकानां आराध्यत्वेन स्तुतिश्चक्रिरे । तथाहि
"देवानन्दोदरे श्रीमान् वेतपयां सदा शुचिः । अवतीर्णोऽसि मासस्यापा ऽऽदस्य शुचिता ततः ॥ १ ॥ त्रिशला सर्व सिद्धेच्छा, त्रयोदश्यामभूद्यतः । तवावतारस्तेनेश, सर्वोसिद्धा त्रयोदशी ॥ २ ॥ शुक्लत्रयोदश्यां यश्चाऽचलं मेरुं प्रचालयन् । चित्रं कृतवांस्तद्योगाच, चैत्रमासोऽपि कथ्यते ॥ ३ ॥ यस्याद्यदशम्यां दुर्ग मोक्षमार्गत्य शीर्षकम् । चारित्रमाट्टतं युक्ता, मासोऽस्य मार्गशीर्षता ॥ ४ ॥ दशम्यां यस्य शुक्लायां, केवल श्रीरहो त्वया । ह्यादत्ता तेन मासोऽस्य, युक्ता माधवतां प्रभो ! ॥ ५ ॥ तव निर्वाणकल्याणं, यदिनं आगमिष्यति । ततो न वेद्मि नाथोऽहं, मादृशोऽध्यक्षवेदिनः ॥ ६ ॥ सिद्धार्थराजानजदेवराज !, कल्याणकैः पङ्गिरिति स्तुतस्त्वम् । तथाविधे ह्यन्तरवैरिषद्, यथा जयाम्याशु तवप्रसादात् ॥ ७ ॥ इति स्तुत्वा जिनाधीशं त्रिः प्रणम्याम्बडो मुनिः । विस्मितात्यः समासीनोऽश्रौषीच धर्मदेशनाम् ॥ ८ ॥” इति ॥ १ ॥ | तथा कोटिमितसमवायाङ्गसूत्रे ( पत्रं १०५ ) श्री अभयदेवसूरिकृततट्टीकायां च श्रीमहावीरस्य गर्भापहारस्य पोट्टिलभवात् पश्चमभवत्येन प्रमाणीकृतत्वात् । तथाहि "समणे भगवं महावीरे तित्थगरभषग्गहणाओ छडे पोट्टिलभवग्गणे एगं वासकोर्डि सामपणपरिआगं पाउणित्ता सहस्सारे कप्पे सबट्टे विमाणे देवत्ताए उववण्णे ।"
: वृत्तिर्यथा- 'भ्रमणेत्यादि, यसो भगवान् पोट्ठिलाभिधानो राजपुत्रो बभूव, तत्र च वर्षकोटिं प्रब्रज्या पालितवान् इत्येको भवः
35