________________
सीई गाहाई, सत्तावन्नं हवंति मत्ताई । पुबद्धेए तीसा, सत्तावीसा अपुबद्धे ॥ २ ॥ इति गाधालक्षणं, "ततः दाऊण बंद|णंतो, पणगाइसु जइसु खामए तिन्नि । किइकम्मं किरिआयरि- अमाइ गाहातिगं पढइ ॥ १ ॥ इत्येवं शुद्धपाठसद्भावात् 'गाहातिग पढइ सहो' इति अयं अपपाठो गाथायाः पष्टिमात्रासद्भावे न मात्रात्रयाधिक्यात्, अत्र उच्यते, अहो ! छन्दः शास्त्रानभिज्ञत्वं विजृम्भितं भवतः, यतो 'नंदिअच्छंदसि' गाथायां भेदपटुं उक्तं अस्ति । तथाहि - ' गाहो १ गाह २ दिगाहो ३ उग्गाही ४ गाहिणी ५ अ खंधो अ ६ । छबिह गाहाभेओ, निदिट्ठो नंदिअड्डेण ॥ १ ॥ ६२३ ॥ षण्णामपि लक्षणं यथा--" गाहो १ चउवन्नाए, सत्तावन्नाइ भन्नए गाहा २ । विवरीआ य विगाहा ३, उग्गाहो सट्टिमत्तो अ ४ ॥ १ ॥ गाहिणि बासडीए, ५ चउसट्ठीए अ खंधओ भणिओ ६ । एए छच्च विगप्पा, गाहाछंदमि निद्दिट्ठा ॥ २ ॥ उग्गाहोदाहरणं यथा-- “थोसामि सहजगजीवबंधवं? अट्टकम्म निद्दहणं । असुरसुरनागमहिअं, संतिजिणं सबलोयसंतिकरं ||१||” इत्यादि, ततः षष्टिमात्रासद्भावेऽपि उगाहना मगाथारूपत्वात् 'गहातिगं पढइ सङ्घोत्ति' पाठः सङ्गतिं अङ्गति । गाथात्रिकं श्राद्धैः एव पठितव्यश्च न साधुभिरिति ॥ ननु-श्रीदेवसूरिकृतयति दिनचर्यायां "भावेण य देहेण य, अब्भुट्ठाणं करंति वंदणयं । स्वामण बंदणगाहा-तीअ भणति त्ति उस्सग्गा ॥ १३७ ॥” इति १३७ तमगाधायां साधूनां कथं गाथात्रयपठनमुकम् ? उच्यते - इदं खलु मतान्तरं किञ्चिद् अवसेयम्, तदीयसामाचारी विशेषो वा, यतः तट्टीकायां तथैव उक्तम् ॥ तथा च तट्टीकापाठः, -" कृतवन्दनः पश्चात् पादैः अवग्रहात् वहिर्निर्गत्य "आयरिय उवज्झाए" इति गाथात्रयं पठति, केषां
सन्या महासत्तावाद होंति मत्ताई पुग्वदम्मि अ वीसा सत्ताईसा परद्धमि ॥ इति मुद्वितपाठेऽपि इसलिखित प्रतिकृानुसारेण मूळे पाठ आदतः ।
59