SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ IR सामाचारीशतकम् । आयरिय उवज्झाए श्रावकपठनाधिकारः। ॥२९॥ हातिय-पाढो छम्मासियरस उस्सग्गो। पृत्तिअवंदनियमो, थुइतिअ चिइवंदणा राओ॥१॥" इति सामान्येन पाठो लिखितः, न तु विवेचनं कृतम् , यदुत गाथात्रयमिदं श्राद्धा एवं पठन्ति, न तु साधव इति ॥ ननु-कथं श्रीजिनवल्लभसूरिभिः प्रत्यपादि, यदुत-'सड्डो गाहातिगं पढई" इति ? । अत्रोच्यते-यद्यपि प्रवचनसारोद्धारवृत्ती सामान्यतया उक्तम्, तथापि "सामान्याद्विशेषो बलीयान् इति न्यायात्, श्रीहेमसूरिभिः स्वोपज्ञयोगशास्त्रचतुर्यप्रकाशटीकावां (२४८ पत्रे) विशेषतः प्रोक्तम् । यदुत-प्रतिक्रमणसामाचारी इमाभिस्त्रयस्त्रिंशत्प्राक्तनगाथाभिरबसेया, तत्र दशमी गाथा | | यथा-"दाऊण वंदणं तो, पणगाइसु जइसु खामए तिन्नि । किइकम्म करि आयरियमाइगाहातिगं पढइ सहो ॥१॥” इति | हेतोः गाथात्रयपठनं श्राद्धानां युक्तं, न युक्तं साधूनां, नामग्राहं कुत्राऽपि ग्रन्थे साधूनां तत्पठनस्य अनुक्तत्वादिति, यद्यपि गाथायां सप्तपञ्चाशन्मात्रासम्भवात् , "माइ गाहा तिगं पढई" इत्येव पाठो युक्तः, तथापि गाथाभेदपढ़े अस्या गाथाया 'उगाहनाम' गाथारूपत्वात् , अन्ते 'सड्डो' इति भणनेन षष्टिमात्रासद्भावेऽपि न दोषः ।। ननु-अत्र 'सड्डों' इति कोऽर्थः । श्रद्धावानिति व्युत्पत्त्या साधूनां अपि गाथात्रयं वाच्यं आपन्नं इति, एवंभूतस्य अर्थस्य काऽपि ग्रन्थे प्राक्तने अत्राधिकारे अदर्शनात् , प्रत्युत एतदर्थकल्पने विशेष्यपदापेक्षा स्यात्, अत्र कोऽपि विज्ञंमन्यो अवादीत् । ननु-गाथायां सप्तपञ्चाशत् मात्रा भवन्ति, यतः 'पढम वारहमत्ता बीए अठारसेहिं संजुत्तो। बाहमत्तो तइओ, पण्णरसविभूसिआ गाहा ॥१॥ |॥ २९ ॥ १जह पढौ तह ती दहपंचबिहसिहा गाहा ॥ इति प्राकृतपैले पाठः ।
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy