SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम्। 18 चिन्मते न पठति च" इति श्रीभावदेवसूरिकृतयतिदिनचर्यायां (८३ पत्रे )। अथ पञ्चवस्तुकसूत्रे साधुप्रतिक्रमणा र साधूनां धिकारे (७७ पत्रे ) 'आयरिय उवज्झाए' इत्यादि गाथानिकं भणितमस्ति, तत्रापि तद्गच्छीयसामाचारी एच प्रमाणम् ॥ साध्वीभिः अथवा 'तस्वं पुनः केवलिनो विदन्ति' यथाऽस्ति तथा प्रमाणं, नाऽस्माकं कोऽपि अभिनिवेशः, अस्मद्गच्छसामाचारी18 समं विहाचेयम् , यत्साधवा, 'आयरिय उवज्झाए ति गाथात्रिकं न पठन्तीति ॥ कारनिषेधा॥ इति आयरिय उवज्झाए श्रावकपठनाधिकारः॥५॥ धिकारः। ननु-केपांचिदच्छे साम्प्रतं साधूनां साध्वीभिः सम विहारो दृश्यते,आत्मगच्छे तु तन्निषेधः, तत् कथम् ! अत्रोच्यते, सूत्रवृत्त्यादौ साधूनां स्त्रीभिः सह विहारः १ स्वाध्यायः २ अवस्थानादेः ३ निषेधात्, यदुक्तं स्थानाङ्गसूत्रे षष्ठस्थानके प्रथमोद्देशके ( ३५२ पत्रे ), तथाहि-- ___ "छहि ठाणेहिं निगंथे निग्गी गिण्हमाणे वा अवलंमाणे वा नाइक्कमति, तं जहा-खित्तचित्तं १ दित्तचित्तं २ जक्खा इ8 ३ उम्मायपत्तं ४ उवसग्गपचं ५ साहिकरणं ६॥ छहिं ठाणेहिं निम्गंधा निग्गंधीओ असाहम्मिअं कालगर्य समायरमाणा नाइकमंति, तंजहा-अंतोहिंतो वा बाहिं जीणेमाणा वा १बाहिं हिंतो वा निधाहिं जीणेमाणा २ उवेहमाणा वा ३ उवासमाणा वा ४ अणुनवेमाणा वा ५ तुसिणीते वा संपवयमाणा ६॥ तट्टीका-अनन्तरं गणधरगुणा उक्ताः, गणधरकृत ॥३०॥ मर्यादया च वर्तमानो निर्ग्रन्थो न आज्ञा अतिक्रामति इति एतत् सूत्रद्वयेनाऽऽह-तत्र प्रथमं पञ्चमस्थानके व्याख्यातमेव, तथापि किंचिदुच्यते गृह्णन्-ग्रीवादौ अवलम्बयन् , हस्तववाञ्चलादी गृहीत्वा न अतिक्रामति आज्ञामिति गम्यते । क्षिप्त 60
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy