SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ मा० ३१ एगेण ऊणगो दोहिं तिहिं जाव तिष्णि अवस्स वंदितबा, एवं देवसिए विपक्खिए पंच अवस्सं, चातुम्मासिए संवत्सरिए य सत्त अवस्सं, ते वांदेतूण जं आयरिअरस अलिविज्जति तं ततिअं किइकम्मं, पञ्चकखाणे वत्थं कि - कम्मं । तिणि सज्झाए - वंदित्ता पट्टवेति पढमं, पढविते पचेयंतस्स बितियं, पच्छा पढति, तत्तो जाहे चरभागात्रसेता, पोरिसी ताहे पादे पडिलेहिति, जदि न पढति तो वंदत्ति, अह पद्धति तो अबंदित्ता पातं पडिलेहेतूणं पच्छा पढति, कालवेलाए वंदितुं पडिक्कमति, अह उग्धाडकालिअं न पढति वंदितुं पादे पडिलेहिति, एतं ततियं, एवं पुबले सत्त अरण्हे वि एते चैव सत्त, एताणि अग्भत्तद्विअस्स नियमा, भत्तद्विअस्स पञ्चक्खाणं अन्महिअं एताणि अवरसं चोद्दस, इत्यादि ३ इत्थमेव श्रीबृहत्कल्पभाष्ये तद्वृत्तौ ( तृतीये उद्देशे ) च तथाहि "दुगसत्त किकम्मर अकरणे होइ मासिथं लहुगं । आवासगविवरीए, ऊणऽहिए चेव लहुओ उ[त्ति ] ॥ ४४६९ ॥ वृत्तिः - 'दुगसत्तगत्ति द्वे सप्तके चतुर्दश भवन्तीति कृत्वा पूर्वाह्नाऽपरायोः चतुर्दश वन्दनकानि भवन्ति, कथमिति चेदुच्यते - इह रात्रि - प्रतिक्रमणे चत्वारि वन्दनकानि, तत्रैकं आलोचनायां १, द्वितीयं क्षामणके २, तृतीयं पाण्मासिकतपश्चिन्तनकायोत्सर्गार्थं ३, चतुर्थ प्रत्याख्यानग्रहणार्थं इति ४ तथा स्वाध्याये त्रीणि वन्दन कानि, तत्र वृद्धसंप्रदायः, सज्झाए वंदित्ता पटुवेइ, एयं पढमं १, पवेयं तस्स बीइयं २, पच्छा उद्दिहं समुद्दि पढाइ, उद्देस - समुद्देस - वंदणाण-मिहेवं तन्भावो तओ जाहे च भागावसेसा पोरिसी ताहे पाए पडिछेद्देइ जइ न पढिकामो तो बंदर अह पढि कामो ताहे अवदित्ता पाए पडिले हेइ, पडिलेहित्ता पच्छा पढाइ, कालवेलाए चंदिजं पाए [पडिलेहण पडिक्कमह] एवं तइयं ३ | एवं पूर्वाहे 911
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy