________________
सामाचा
-GREE
कम्।
तरूपे चन्द्रग्रहणे सति उद्यन्नेव गृहीतो-गृहीत एव च सर्वरात्रिपर्यन्ते अस्तमितः, तदा तदात्रिप्रहराश्चत्वारोऽन्याश्चाऽपि अस्वाध्यारीशत- अग्रिममहोरात्रमेवं द्वादशप्रहराः । अथवाऽन्यथा द्वादशमहराः कोऽप्यज्ञो न जानाति कस्यां घेलायां ग्रहणं भाषि, परमेतत् ।
याधिकार जानाति-अघ पूर्णिमायां ग्रहणं भावीति, तदाऽभ्रछन्नत्वेन च ग्रहणादर्शनाऽभावाच्चत्वारोऽपि प्रहराः परिहर्तव्याः। प्रभा॥१५१॥
तसमये अभ्रविगमे सग्रहश्चन्द्रोऽस्तमयन् दृष्टस्ततः तद् रात्रिसरकाः चत्वारः प्रहराः, अन्यथाऽहोरात्रमग्रेतनम् एवं १२ प्रहरा | जघन्येन, पुनरष्टी प्रहराः पूर्णिमारात्रिपर्यन्तं चन्द्रो गृहीतःतथास्थितः, एवं चाऽस्तमतस्ततोऽहोरात्र परिहर्तव्य । एवं अष्टो प्रहरा मध्ये मध्यमः सग्रहबुडिते एवं, यदि पुना रात्री गृहीतो रात्री एव घटिकादिशेषायां विमुक्तः ततः तस्या एव रात्रेः
शेष परिहर्तव्यं, सूर्योद्गमने तु स्वाध्यायो भवति । ३२ । सूर्यग्रहणे षोडश प्रहरान् अस्वाध्यायः, तथाहि-उत्पातग्रहणे उद| यन्नेव गृहीतो गृहीत एव चाऽस्तमितस्तत एते चत्वारो दिवसमहराः चत्वारो रात्रिप्रहरा अहोरात्रं चाऽग्रेतनं एवं षोडश प्रहराः, अथवाऽभ्रछन्नत्वेन कोऽपि साधुर्न जाने कस्यां वेलायां ग्रहणं भविष्यति, तथाविधपरिज्ञानाभावात् , ततस्तं दिवस है। सूर्योद्मादारभ्य परिहर्तव्यं, अस्तमनसमये गृहीतश्चैवाऽस्तमयन् दृष्टस्ततः सा रात्रिः परिहर्तव्या अन्यथाऽहोरात्रं एवं पोड
॥ १५१।। शमहराः, जघन्ये पुनदिशः कथमस्तमयन् सूर्यों गृहीतस्तथैवाऽस्तमितस्तत आगामिरात्रिसत्काश्चत्वारः प्रहरा, अन्यादशाहोरात्रम्-एवं द्वादश-पोडश-द्वादशान्तराले मध्यमोऽस्वाध्यायः स ग्रहणगुडिते एवं यदि पुनर्दिनमध्ये गृहीतो मुक्तश्च
ततो ग्रहणादारभ्य तदहोरात्रं परिहर्तव्यं ३३ यदाह
ECENT कराल
302