SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ सामाचा -GREE कम्। तरूपे चन्द्रग्रहणे सति उद्यन्नेव गृहीतो-गृहीत एव च सर्वरात्रिपर्यन्ते अस्तमितः, तदा तदात्रिप्रहराश्चत्वारोऽन्याश्चाऽपि अस्वाध्यारीशत- अग्रिममहोरात्रमेवं द्वादशप्रहराः । अथवाऽन्यथा द्वादशमहराः कोऽप्यज्ञो न जानाति कस्यां घेलायां ग्रहणं भाषि, परमेतत् । याधिकार जानाति-अघ पूर्णिमायां ग्रहणं भावीति, तदाऽभ्रछन्नत्वेन च ग्रहणादर्शनाऽभावाच्चत्वारोऽपि प्रहराः परिहर्तव्याः। प्रभा॥१५१॥ तसमये अभ्रविगमे सग्रहश्चन्द्रोऽस्तमयन् दृष्टस्ततः तद् रात्रिसरकाः चत्वारः प्रहराः, अन्यथाऽहोरात्रमग्रेतनम् एवं १२ प्रहरा | जघन्येन, पुनरष्टी प्रहराः पूर्णिमारात्रिपर्यन्तं चन्द्रो गृहीतःतथास्थितः, एवं चाऽस्तमतस्ततोऽहोरात्र परिहर्तव्य । एवं अष्टो प्रहरा मध्ये मध्यमः सग्रहबुडिते एवं, यदि पुना रात्री गृहीतो रात्री एव घटिकादिशेषायां विमुक्तः ततः तस्या एव रात्रेः शेष परिहर्तव्यं, सूर्योद्गमने तु स्वाध्यायो भवति । ३२ । सूर्यग्रहणे षोडश प्रहरान् अस्वाध्यायः, तथाहि-उत्पातग्रहणे उद| यन्नेव गृहीतो गृहीत एव चाऽस्तमितस्तत एते चत्वारो दिवसमहराः चत्वारो रात्रिप्रहरा अहोरात्रं चाऽग्रेतनं एवं षोडश प्रहराः, अथवाऽभ्रछन्नत्वेन कोऽपि साधुर्न जाने कस्यां वेलायां ग्रहणं भविष्यति, तथाविधपरिज्ञानाभावात् , ततस्तं दिवस है। सूर्योद्मादारभ्य परिहर्तव्यं, अस्तमनसमये गृहीतश्चैवाऽस्तमयन् दृष्टस्ततः सा रात्रिः परिहर्तव्या अन्यथाऽहोरात्रं एवं पोड ॥ १५१।। शमहराः, जघन्ये पुनदिशः कथमस्तमयन् सूर्यों गृहीतस्तथैवाऽस्तमितस्तत आगामिरात्रिसत्काश्चत्वारः प्रहरा, अन्यादशाहोरात्रम्-एवं द्वादश-पोडश-द्वादशान्तराले मध्यमोऽस्वाध्यायः स ग्रहणगुडिते एवं यदि पुनर्दिनमध्ये गृहीतो मुक्तश्च ततो ग्रहणादारभ्य तदहोरात्रं परिहर्तव्यं ३३ यदाह ECENT कराल 302
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy