________________
"संपयबुट्टी असज्झाओ बारससु वि मासेसु बुब्बुअवरिसे अहोरत्ताओ उट्ठपि जइ वरिसइ तो असज्झाओ, बुब्बु वजवरिसे दोण्हमहोरत्ताणमुवरि जाव पडइ ताव असज्झाओ"त्ति बुडुदवर्ज वर्ष वर्षति द्वाभ्यामहोरात्राभ्याम् उपरिष्टा यावर्षति तावदस्वाध्यायः । २७ । फुसारमा वीणे साहाराक्रेगरि पावर्षति तावदस्वाध्यायः २८ । सूर्येऽनुगते, मध्याहे २ सन्ध्यायां ३ अर्धरात्रे च ४ सन्ध्याचतुष्टयेऽप्यस्वाध्यायः । २९ । पुत्रे जाते शतहस्तमध्ये दिनसप्तकं यावदस्वाध्यायः, पुत्र्यां जातायां तु दिनाष्टकमस्वाध्यायः, स्त्रियारस्तोत्कटत्वात् । ३० । शुक्लपक्षे प्रतिपदाया द्वितीयाया तृतीयाया वा आरभ्य दिनत्रयं यावत् यूपकनामाऽस्वाध्यायो भवति, रात्रिप्रथमप्रहरं यावत् तत्र प्रादोषिककालो न शुष्यति, एवं पाक्षिकदिनेऽपि, श्रीतिलकाचार्यकृत-आवश्यकवृत्तौ यूपकनिरूपणमेवं, तथाहि-"जुअओ सुक्कदिण तिनि" सन्ध्याप्रभा चन्द्रप्रभा च युगपद् भवतः स युगपद्मावः, शुक्लपक्षे हि दिनत्रयं सन्ध्याप्रभायाः चन्द्रप्रभावृतत्वात् सन्ध्याछेदो न ज्ञायते, तत्र शुक्ल प्रतिपदा-द्वितीया-तृतीयासु कालवेलानवबोधात्,प्रादोषिककालाऽग्रहणे सूत्रपौरुपि अकरणं, तथा "केसिंप होइ मोहाओ जूवओ ताव होइ आइचो । जेसिं तु अणाइन्ना, तेर्सि किर पोरिसी तिन्नि ॥२॥" व्याख्याकेषाचिद्भवति अमोहात्-अमूढत्वात् यूपक-दुर्दिनं पुष्योपरागमुदये अस्ति एव, आदित्य-आताम्रः कृष्णः श्यामः शकटोद्भिसंस्थितो वा जगतामुत्पातरूपः तावत् तत्र पौरुषीं अनध्यायत्वेन आचीर्णः । उत्तरार्ध स्पष्टं नवरं "पोरिसि तिनि" पौरुषीत्रयं अनध्यायः । ३१।
अथ चन्द्रग्रहणास्वाध्यायो लिख्यते-चन्द्रग्रहणस्योत्कृष्टतो द्वादश प्रहरात् अस्वाध्यायः, कथमित्याइ-कदापि काळे उत्पा
सामा०२६