________________
सामाचाशत
कम् । ३ ११६ ॥
अतीव बहुमाणो जाओ रामावि आउट्टावितो समजो जा" की कसौ हारिभद्रयां एवमेव सम्बन्धो, नन्दीवृत्ती अपि । इत्थमेव श्री आवश्यकचूर्णावपि अर्हत्प्रतिमाधिकारे यथा-"चिती संज्ञाने" संज्ञानं उत्पद्यते काष्ठकर्मादिषु प्रकृतिं दृष्ट्वा "जहा अरिहंतपडिमाएस इति, अरिहंता तित्थगरा तेसिं च तेसिं चेइआणि अरिहंत चेइआणि " अरिहंतप्रतिमा इत्यर्थः । तथा क्षेत्रविचारप्रकरणे - साधर्मिकभक्ति १ जिनबिम्बप्रतिष्ठा २ पुस्तकभक्ति ३ तीर्थयात्रादिकं ४ सर्व प्रकटतयाऽस्ति, तथाहि "अह हुज देसविरओ, सम्मत्तरओ रओ अ जिणवयणे । तस्स वि अणुबयाई, आरोविजंति सुद्धा ॥ २९ ॥ अनिआणोदारमणो, हरिसवसविसटकंचुय करालो । पूएइ गुरुं संघ, साहम्मियमाइ भतीए ॥ ३० ॥ निअदबमपुव जिनिंदभवणं, जिनबिंबवर पइट्ठासु । विअरइ पसत्थपोत्थय सुतित्थतित्थयरजत्तासु ॥ ३१ ॥ अरिहंतसिद्धचेइअपत्रयण आयरिअसवसासु । निःश्चं करेइ भत्तिं, तिगरणमुद्वेण भात्रेण ॥ ७० ॥” तथा पुनः श्रीउत्तराध्ययनचूणां पुष्पपूजा, तथाहि "तित्थयरो अरिहंतो तस्स चैव भत्ती कायदा, सा च पूआनंदणाईहिं हाइ, पूअं च पुष्कामिसथुइ - पडिवत्तिभेएणं चविहं पि जहासत्तीए कुजा इति, जो सो सोच्चा धम्मं पवयति सो आवरिएण भणइ-संदिसह किं मए काय ? आयरिआ तस्स सारं नारण भणइ-चेइआणं विजलंपूअं करेहि, समणसंधस्स य णं घयगुलणारसिं पूअं करेहि", इत्यादि । एवं कल्पचूर्णो चैत्यपूजासाधर्मिकभक्तिः प्रतिपादिता, तथाहि "भण्णइ जिणपूआए, कायवहो जइवि होइ उ कर्हिवि । तहवि भत्ती [ताई ] परिसुद्धा, गिट्टीण कूवाहरणयोगा ॥ १ ॥ असदारंभपवित्ता जं च गिट्टी तेण तेसिं विन्नेया । तन्निवित्ति | फलचिअ एसा परिभावणायमिमं ॥ २ ॥” इति गाथाद्वयं श्रीस्थानाङ्गवृत्तौ (११० पत्रे ) श्री अभयदेवसूरिभिः प्रोचे ।
732
जिनप्रति
मापूजाफ
लाधिकारः
४८
॥ ११६ ॥