________________
परिहिओ । सुसुरासु अम्मासु महवावकुसुमवलिगंधोवहारेसु काला गुरुपवरधूव सुस्वरादे अज्जगी अवाइअरवे अल्लो जिणाययणं"ति, तथा आवश्यकचूर्णो ( ३९६ पत्रे ) श्रीवज्रस्वामिभिरपि दशपूर्वरैः स्वयं आकाशमुत्पत्य हुताशनात् पुष्पाणि आनीय श्रावकाणां दत्त्वा जिनप्रतिमायाः पूजा पर्युषणापर्वणि कारिता, तथाहि - " एवं पच्छा उप्पइओ भगवं, पत्तो पुरियं नयरिं, तत्थ सुभिक्खं तत्थ य सावगा बहुगा एवं तत्थ उल्लाहा, तत्थ य राया तच्चशिअसो, तत्थ य अम्हचयाणं सङ्काणं तेसिं च वरुट्ठएण मल्लारुभणाणि वइंति, समत्थ तच्चन्नियसङ्का पराजी - यंती, ताहे तेहिं राया पुष्काणि चाराविओ, पज्जोसवणाए सहा अद्दण्णा, जतो पज्जोसवणाए पुष्काणि नत्थित्ति, ताहे सबालबुडा वयरसामिं उवडिआ, तुग्भे जाणह जइ तुम्मेहिं जाणएहिं पवयणं ओहामिज्जर, एवं बहुप्पगारं भणिए ताहे उप्पइओ माहेसरिं गओ, तत्थ य हुया सणगिहं नाम वाणमंतरं, तत्थ कुंभो पुष्काण उद्देश, तत्थ भगवओ पितुमित्तो तडितु, तत्थ गतो, सो संभंतो भगइ - किमागमणपयोअणं ?, भगवता भणितं - पुप्फेर्हि पयोअणं, सो भइ अणुग्गहो, ता तुम्भे गहेछ जाव एमि, पच्छा चुल्लहिमवंते सिरिसगास गओ, सिरीए चेइअअवणिया-निमित्तं परमं छिण्णगं, ताहे सिरीए बंदिशा निमंतिओ, तं महाय अग्गिहरं एति, तत्थ कुंभं पुप्फाण छोढूण अण्णाणि तु सारियाणि, एवं जंभगगगरि]बुडो दिवेण गीअगंधबनिनाएणं आगतो आगासेणं, तस्स य परमस्स बेटे वइरसामी, तत्थ तच्चण्णिया भणतिअम् एतं पाडिहेर, अग्धं गहाय निग्गया, तं बिहारं बोलेत्ता अरिहंतघरं गया, तत्थ देवेहिं महिमा कया, तत्थ लोगस्स
231