SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशत जिनप्रतिमापूजाफ. लाधिकारः कम्। ॥११५॥ SANSALESEAS पूर्व देवपूजाशqजयादियात्राकरणस्य मिथ्यादुष्कृतं दाप्यते तत् कस्मिन् । ४५ । तैलचूर्णादिमध्ये वस्त्रादि मलिनानि क्रियन्ते तत् कस्मिन् ? १४६। एवं शतशः कर्तव्यानि क्रियमाणानि दृश्यन्ते, अत्रेदं रहस्यम्-येषु आगमेषु एतानि सन्ति ते आगमास्तैन समान्ते, मल्लागानागमेशन सन्ति तानि, ततो यदि एतानि तैः क्रियन्ते, तदा एतद्दर्भिता आगमा अपि| माननीयाः, नो चेदेतानि कार्याणि न करणीयानि, तथा यानि दुष्टाचरणानि क्रियन्ते तानि कस्मिन् ग्रन्थे प्रोक्तानि सन्ति ? ॥ इति पञ्चचत्वारिंशदागममाननाधिकारः॥४७॥ ननु वार्तमानिकेषु गच्छेषु [अजातेषु] निर्विरोधैः आत्मगवेषकैः पापभीरुभिः पूर्वसूरिभिः प्राक्तनग्रन्थेषु जिनप्रतिमापूजा तत्फलादिकं च प्रतिपादितमस्ति ?, उच्यते-शतशः स्थानेषु तन्निरूपितमस्ति, तत्रार्थे श्रीमहानिशीथसूत्रे द्रव्यपूजाफलं यथा-"कार्ड पि जिणायतणेहिं मंडिअं सचमेइणीपीठ दाणाइ चउक्केणं सुद वि गच्छिा अञ्जुन पुरओ॥१॥" तथा श्रीपञ्चचैत्ये गाथात्रयं चैत्यभेदपञ्चकनिरूपकं यथा "भत्ती १ मंगलचेइअ २ निस्सकड ३ अनिस्सचेईए वावि ४ । सासयचेइअ ५ पंचम-मुवइई जिणवरिंदेहिं ॥१॥ ४ गिह जिणपडिमाभत्ती, चेईअं१ उत्तरंगघडिअंमि । जिणबिंबे मंगलचेईयंति २ समयन्नुणो बिति ॥२॥ निस्स नस्स- कडंगच्छस्स य निस्सि ३ तदिअर अनिस्सकई ४ सिद्धाययणं च इमं ५ चेइअपणगं विणिदिलु ॥ ३ ॥ इति । पुनः-श्रीनिशीथमध्यखण्डे १५ उद्देशे धूपकुसुमबलिपूजा यथा-"तओ यिहिणा म्हाओ परमसुरभियपोत्तियजुगल ११५ 720
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy