________________
-
जिनप्रतिमावन्दनपूजादीनां श्रावकाणां प्रत्याख्यानं कार्यते तत् कस्मिन् । २४ चैत्राश्विनमासयोः अस्वाध्यायो गण्यते। सत्रपठनादौ त कस्मिन् १।२५। निन्द्यनिषिद्धकुले साधुभिः आहारो गृह्यते तत् कस्मिन् १॥२६॥ श्रावका एकादशप्रतिमा विना भिक्षा याचन्ते तत् कस्मिन् ? ॥ २७ ॥ श्रावकाः प्रतिक्रमणादि कुर्वन्तः प्रथममीर्यापथिकी प्रतिक्रान्ति तत् ।। कस्मिन् ? । २८ । श्रावकैः करेमि भन्ते ! इत्यादि दण्डकोच्चारणं क्रियते तत् कस्मिन् ? ॥२९॥ र्यापचिकी तस्सोत्तरीलोकस्योझोतकरवन्दनकमभृतीनां पाठः कथ्यते तत् कस्मिन् ? । ३० । प्रत्याख्याने आकाराः कथ्यन्ते तत् कस्मिन् ||३१ श्रावकैःचंदिनुसूत्रं प्रतिक्रमणे कथ्यते तत् कस्मिन् ॥३२ प्रतिक्रमणादिकियां कुर्वद्भिः श्रावकै उपवेशनोत्थानादिकायचेष्टा क्रियते तत् कस्मिन् । ३३ । उच्छिष्टान्नं गृह्यते तत् कस्मिन् । ३४ । श्रावकैश्वोलपट्टको ध्रियते तत् कस्मिन् । ३५। शेषकाले पीठफलकपट्टिकादिपरिभोगः क्रियते तत् कस्मिन् ।३६। साधुश्राद्धानां आलोचनादि प्राय|श्चित्तं च प्रदीयते तत् कस्मिन् ? ।३७४ पौषधादिग्रहणपारणविधिः साम्प्रतं विधीयते तत् कस्मिन् ११३८ । सामायिकदण्डके दुविहं तिविहेणमित्येवाऽस्ति सिद्धान्ते, न तु मणेणमित्यादियुक्तिः परं साम्प्रतं क्रियते तत् कस्मिन् १।३९। कायमुखवत्रिकादीनां पंचविंशतिः २५ प्रतिलेखनाः क्रियते तत् कस्मिन् ? ॥४०॥ साधर्मिकाणां हस्ते गृहे वा खण्डपुटकाः प्रदीयन्ते द्रम्मादीनां चा लम्भनिका क्रियते तत् कस्मिन् । ४१। श्रीपर्युषणापर्वणि लोकसमक्षं छेदग्रन्थरूपं श्रीकल्पसूत्रं याच्यते तत् कस्मिन् । ४२। लौकिकटिप्पनकोपरि दीक्षादिमुहूर्त गण्यते, द्वादशमासवृझा पर्युषणावं क्रियते तत् कस्मिन् १॥४३नव्योपाश्रयाः कार्यते तत् कस्मिन्०१॥४४॥ अन्यगच्छाद् उद्माह्य यदाऽऽत्मीयः श्रावकः क्रियते तदा
NCREASEX
सामा-२०
229