________________
सामाचारीशतकम्।
॥११४॥
ननु-ये एकत्रिंशद् द्वात्रिंशद्वा सिद्धान्तान् मानयन्ति, न पञ्चचत्वारिंशत् ते स्वमानितसिद्धान्ताऽनुक्तान्यपि कर्त-1 इति पूर्वाव्यानि कुर्वन्ति न वा? उच्यते-शतशः कुर्वन्ति, ततस्तेषां प्रत्यक्षं वचनोक्तौ विरोधः, तत्रार्थे ते प्रष्टव्या इत्थं-भोः!श्रावकाचार्यग्रन्थनमस्कारान् गुणयन्ति तत् कस्मिन् सिद्धान्ते प्रोकमस्ति ? । १। श्रावकाणां सांप्रतं क्रियमाणप्रतिक्रमणादिविध्यनुक्रमः सम्मतिः क्रियते तत् कस्मिन्०१।२१ श्रावकैर्मुखवस्त्रिका गृह्यते तत् कस्मिन् ।३ साधुभिः पुस्तकादीनि रक्ष्यन्ते तत् कस्मिन् ? | अधिकार ।४। ओघ १ कल्प २ चोलपट्टक ३ मुखवस्त्रिका ४ मानं क्रियते तत् कस्मिन् ? ५। पात्रकाणां लेपनं क्रियते तत् कस्मिन् । ६ । अलसेलरोगानादिकूपिका रक्ष्यते तत् कस्मिन्०१।७। त्रिपणे दवरको दीयते तत् कस्मिन् ०१1८1l झोलिकायां ग्रन्थिः प्रदीयते तत् कस्मिन्०१।९। गोचरीगमने वामबाहौ झोलिका स्थाप्यते तत् कस्मिन् ?।१०। साध्यादिभिर्मुखवस्त्रिका पाशकदवरकाभ्यां कर्णयोर्धार्यते तत् कस्मिन् । ११ श्रावका यदा वन्दन्ते तदा साधुभिक्षुङ्कारः क्रियते तत् कस्मिन् ? ।१२। पटीप्रावरणे धामस्कन्धे आद्रियते, दक्षिण उद्घाटितो रक्ष्यते तत् कस्मिन् ? ।। १३ । ओघे ऊर्णादिदशिका बध्यन्ते तत् कस्मिन् ? । १४ । त्रिपणे कण्ठको बध्यते तत् कस्मिन् १ । १५ । कटौ साधुभिर्दवरको बध्यते तत् कस्मिन् । १६ । मषीभाजन रक्ष्यते तत् कस्मिन् । १७ । गोचरी कुर्वतां [पर्यटतां ] साधूनां पश्चाद् गृहस्था भ्रमन्ति तत् कस्मिन् । १८ । आर्याः साधून आपृच्छच विहरणार्थ यान्ति तत् कस्मिन् । १९ ॥११४॥ आयोणामुपकरणानि मानोपेतानि क्रियन्ते तत् कस्मिन् । २० । पानीयं प्रासुकं कियत् कार्ल तिष्ठति तत् कस्मिन् ? ।। २१ । पक्वान्नं कियकालमविनष्टं सत्तिष्ठति तत् कस्मिन् १।२२। छिम्पकादिधीतवस्खधावनं गृह्यते तत् कस्मिन् ? । २३ ।
228