________________
एक कालगायरियहिं चउरमीप पुज्यमाए” इति, एवं विचारामतस्त्रकि पश्चन्या आसीत् तदा
सामाचा- वाक्यविरोधः, एतस्य सामाग्यवधनस्वात् । एतद्गाधायाः महत्प्रमाणभूतसर्वसम्मतशास्त्रानुक्तत्वेन निमूलत्वाच, "मवरं चाउ-18तिथिवादी रोन्नत- हम्मासिए तह पउदासीहास मुनिजना माई"एत विदोगश्चानत्वात् 'सामान्याश्च विशेषो बलीयान् तत्त्वविचारसार-आचा- अयमतिरवल्लभ-ज्योतिष्करैण्डकानां आलापकाः तत्र ग्रन्थोपरि द्रष्टव्याः ननु-मूलपक्षः सिद्धान्ते पूर्णिमा उक्ता पाक्षिककर्तव्ये, तदा
थिमान्याचतुर्दश्यां कथं सांप्रत तस्कर्तव्यं क्रियत ? उच्यते-श्रीकालिकाचार्य: पञ्चमीतः चतुर्था पर्युषणापर्व आनयन्द्रिः सिद्धान्ता- विकारः ॥६९॥ भिहितस्य पञ्चकदशकस्य दशमपञ्चकस्य पूरणाय चतुर्दश्यां पाक्षिकं आनीतम्, यदुक्तं श्रीठाणावृत्ती श्रीदेवेन्द्राचार्यः, तथाहि-।
२८ ___ "एवं च कारणे णं कालगायरिएहिं चउत्थीए पज्जोसवणं पवत्ति समत्तसंघेण य अणुमन्नि तबसेण य पक्खिाईणि वि चउद्दसीए आयरियाणि, अण्णहा आगमुत्ताणि पुषिणमाए" इति, एवं विचारामृतसंग्रहेऽपि, इत्थमेव तीर्थोद्गालिप्रकीर्णकेऽपि पुनः अबार्थे पूज्या अपि जीवानुशासने (२१ पन्ने ) वदन्ति, यथा “यदा सांवत्सरिकं पञ्चम्यां आसीत् तदा पाक्षिकाणि पञ्चदश्यां सर्वाणि अभूवन, सांप्रतं तु चतुयां पर्युषणा, ततः चतुर्दश्यां पाक्षिकाणि घटन्ते" इति ॥२७॥
॥इति चतुर्दशीहानी पूर्णिमायां पौषधादिकार्यकरणाधिकारः ॥ २७ ॥ ननु-तिथिवृद्धौ प्रथमातिथिः गृह्यते, तत्र किं बीजम् उच्यते-अत्र इदं रहस्यम्, उदयतिवित्वे उभयत्र वर्तमानत्वेन साम्येऽपि उदयास्तमनयो दयोः तत्र वर्तमानत्वात् संपूर्णतिथित्वाच्च प्रथमतिथेः आधिक्येन मान्यत्वं, प्रथमतिथि संपूर्ण-12 भोगां विहाय अल्पभोगायाः उत्तरतिथेः अङ्गीकरणे कारणाभावः, अपि च श्रीजिनपतिपूरिभिः अपि स्वसामाचार्या तिथिवृद्धौ प्रथमतिथेः मान्यत्वेन प्रोक्तत्वात् , तथाहि-"तिहिवुड्डीए पञ्चक्खाणकल्लाणय हवणाइसु पक्षमा तिही घेतबा.९ इति,
EASRXNXXSEXKAKAR
138