________________
एवं श्रीजिनप्रभसूरिभिः तथाहि " तिहिए पुरा पढमा चैव पमाणं संपुण्णत्ति काउं" - वृद्धिं विना अन्या तिथिः आदित्योदय वेलायां अल्पाऽपि ग्राह्या, तथा चोक्तं नारदीयपुराणे रुक्माङ्कचरित्रे तिथिनिर्णयाधिकारे" एतच्छ्रुतं मया विप्र !, कृष्णद्वैपायनात् पुरा । आदित्योदयवेलायां, या स्तोकाऽपि तिथिर्भवेत् ॥ १ ॥ पूर्णा इत्येव मन्तव्या, प्रभूता नोदयं बिना । पारणे मरणे नृणां तिथिस्तात्कालिकी स्मृता ॥ २ ॥ पैत्र्येऽस्तमनवेलायां स्पृशत् पूर्णेव गम्यते । न तत्रोदयिनी ग्राह्या, देवे ह्यौदयिकी "तिथिः ॥ ३ ॥” इति पुनः विचार सारग्रन्थे उक्तम्
"पसणे चउमासे, पक्खि अपघट्टमीसु नाथवा । ताओ तिहिओ जासिं, उदेइ सूरो न अन्नाओ ॥ १ ॥ उदये या तिथिः प्रोक्ता, घटिकेकाऽपि या भवेत् । सा तिथिः सकला ज्ञेया विपरीता तु पैतृक ! ॥ २ ॥” इति श्रीदशाश्रुतस्कन्धभाष्यकारोऽपि आह, तथाहि
" जम्मास अ वरिसे, पक्खि अपघट्टमीसु नायवा । ताओ तिहिओ जासिं, उदेइ सूरो न अन्नाओ ॥ १ ॥ पूआ पञ्चक्खाणं, पडिक तह य नियमगहणं च । जाए उदेश सूरो, ताए तिहिए उ काय ॥ २ ॥ उदयंमि जा तिही सा, पमाणमियरा उ कीरमाणार्थं । आणीभंगऽणवत्था, मिच्छत्तविराद्दणं पानं ॥ ३ ॥” इति, तथैव श्रीसूर्यप्रज्ञप्ती अपि, तथाहि
"पज्जुसणे चउमासे, पक्खिअपबट्टमीसु कायथा । ताओ तिहिओ जार्सि, उदेइ खुरो न अन्नाओ ॥ १ ॥ पञ्चक्खाणं, पूआ, जिणंदचंदाण तासु काया । इयरा आणाभंगो आणाभंगेण मिच्छतं ॥ २ ॥ संवच्छ र चरमासिअ पक्खिअअहिमासु अ तिहीसु । ताओ पमाणं भणिभा उ जाउ सूरो उदयमेइ ॥ ३ ॥ अह जइ कहवि न लब्र्भ-ति ताओ सूरुग्ग
139