________________
सामाचारीशत
कम् ।
दी ७० ॥
मेण जुसाओ । ता अवरविद्धअवरा, वि हुज्ज न हु पुक्तबिड्डा ॥ ४ ॥” इति "क्षये पूर्वा तिथिर्ब्राह्या, वृद्धी ग्राह्या तथोंउत्तरा" इदमपि वाक्यं श्रीरत्नशेखरसूरिणा विधिकौमुदीग्रन्थे उमास्वातिवचनपरिघोष तथा लिखितं अस्ति ॥ २८ ॥ ॥ इति तिथिवृद्धी प्रथमा तिथिः मान्या इत्यधिकारः ॥ २८ ॥
ननु - श्रीखरतरगच्छे श्रावकाः भुक्त्वा पौषधं कथं न गृह्णन्ति तपागच्छीयश्रावकवत् ? उच्यते, भुक्त्वा पौषधग्रहणं जीर्णग्रन्थेषु सर्वसम्मतेषु केषुचित् अपि दृष्टं श्रुतं वा नाऽस्ति न च श्रीभगवतीसूत्रे द्वादशशतकप्रथमोदेशके शङ्खश्रावकाधिकारे - ( ५५२ पत्रे ) ॥
“ar णं से संखे समणोवासए ते समणोवासए एवं वयासी-तुम्भे णं देवाणुष्पिआ ! विडलं असणं पाणं खाइमं साइमं अवक्खडावेह, तए णं अन्हे तं विडलं पाप वाहनं आशएमाणा विसाएमाणा परिभुंजे माणा परिभाएमाणा | पक्विअं पोसहं पडिजागरमाणा विहरिस्सामो" इति अक्षरदर्शनात् वक्तव्यं, अत्र भोजनानन्तरं पौषधग्रहणं प्रतिपादितं अस्ति तदभिप्रायापरिज्ञानाद, अतोऽत्र पौषधशब्देन व्यापारपौषधो व्याख्यातोऽस्ति, न तु आहारपरित्यागरूपः । यदुक्तं एतदालापकवृत्ती ( ५५५ पत्रे ) तथाहि
"पक्खि पोसहं पडिजागरमाणा विहरिस्यामो त्ति" पक्षे अर्धमासि भवं पाक्षिकं पौषधं अव्यापारपौषधं प्रतिजायतोऽनुपालयन्तो विहरिष्यामः स्थास्यामः यच्च इह अतीतकालीन प्रत्ययान्तत्वेऽपि वार्तमानिकप्रत्ययोपादानं तद्भोजनानन्तरं एव अक्षेपेण पौषघाभ्युपगमप्रदर्शनार्थ, एवं उत्तरत्राऽपि गमनिका कार्या इत्येके, अन्ये तु व्याचक्षते - इह किल
140
भोजनानन्तरं पौष
धग्रहणनिषेधा
धिकारः
२९
॥ ७० ॥
3