________________
नलिमा जुजइ, तेरसीगणे आगमन, कथं ? इत्याह-श्रीहरिभद्रपक्खी न है
"नवरं चाउम्मासिए तह चउद्दसीहासे पुषिणमा जुजइ, तेरसीगहणे आगमआयरणाणं अन्नतरपि न आराहि होजा"5 बनान-ए-वादिका जीर्णो मम्मतिः अपि अस्ति? उच्यते-अस्त्येव, कथं ? इत्याह-श्रीहरिभद्रसरिभिः स्वकतितत्त्वविचारसारमन्धे तथैव उक्तत्वात् , तथाहि-"भवइ जहिं तिहिहाणी, पुषतिही विद्धिआ य सा किरद । पक्खी न | तेरसीए, कुजा सा पुषिणमासीए ॥१॥ इति", एवमेव श्रीउमास्वातिवाचका अपि स्वकृतायां आचारवल्लभायां प्रोचुः, तथाहि-"तिहिपडणे पुवतिही, कायबा जुत्ताधम्मकज्जेसु । चाउद्दसी विलोबे, पुण्णिमिअं पक्खिपडिक्कमणं ॥ १॥” इति,
इत्यमेव श्रीज्योतिःकरण्डेऽपि अकथि, तथाहि-"छट्ठिसहिआ न अद्भुमि, तेरसिसहितं न पक्खिअं होइ । पडिवयसहिन 5.कया वि, इअ भणि बीअरागेहिं ॥१॥" ? इति, ननु-यथा चतुर्दशीहानी अनिमतिधिपूर्णिमायां अमावास्यां वा
पाक्षिक कर्तव्यं क्रियते, तथा अष्टमीहानी नवमीतिधौ अष्टमी कर्तव्यं क्रियता, परं सप्तम्यां कथं क्रियते ? उच्यते-सत्यं, भो यौक्तिक! श्रूयतां, पूर्णिमायास्तु पतिथित्वेन तत्र पाक्षिककृत्य घटा आटीकते, परं नवमी तु अपर्वतिथिः, ततो नवमीतिथेः अपर्वतिथित्वेन सप्तम्या साम्येऽपि अष्टमीसत्कभोगबहुलत्वेन वरं सप्तम्यां एव अष्टमी कृत्यं, यदुकं श्रीजिनप्रभ
सूरिभिः विधिप्रपानन्धे, तथाहिIA "जया य पक्खिाइपतिही पडइ तया पुवतिही चेव तन्मुत्तिबहुला पचक्खाणपूआइसु घिप्पड़, न उत्तरा तब्भो... मगंधस्स बि अभावाओ इति", एतदर्थसंवादिका गाथा अपि च श्रीसूर्यप्रज्ञप्ती श्रूयते । तथाहि-"पज्जुसणे चउमासे, .. पक्खिअपवादुमीसु कायवा । जाए उदए सूरो, ताओ तिहिओ न अनाओ॥१॥" इति, न वक्षये पूर्वा तिथिः ग्राह्या' इति |
437