________________
सामाचारीशतकम् ।
देवसूरिभिः व्याख्यातं (पत्रं ६) तथाहि-"तयाणंतर च पोसहोववासस्स समणोवासएणं पंच अइयारा जाणिअदा न | पर्वदिने समायरिअवा । व्याख्या-'पोसहोववासरस त्ति' इह पौषधशब्दो अष्टम्यादिपर्वसु रूढः, तत्र पौषधे उपवासः पोषधोप- पौषधस्य वासः, स च आहारादिविषयभेदात् चतुर्विध इति ॥ ४ ॥ इत्थमेव श्रीसूत्रकृताङ्गे त्रयोावेंशाध्ययने लेपश्रावकाधिकारे अधिकारः प्रत्यपादि (पत्रं ४०८); तथाहि-"चाउदसट्ठमुद्दिवपुण्णमासिणीसु पडिपुन्नं पोसह सम्म अणुपालेमाणे विहरति" इति । ॥ ५॥ एवमेव श्रीराजप्रश्नीयोपाङ्गे चित्रोपासकवर्णने (पत्रं १२२) तथाहि-चाउद्दसट्टमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसह अणुपालेमाणे इति सूत्रं, वृत्तिरपि चतुर्दश्यां अष्टम्यां उद्दिष्टायां इति अमावास्यां च प्रतिपूर्ण अहोरात्रं यावत् पौषधं इति ॥६॥ स्थानाङ्गवृत्तौ चतुर्थस्थाने चेटकराजवर्णने यथा “चाउद्दसट्टमुदिट्ठपुण्णमासिणीसु पडिपुण्णं पोसह अणुपालेमाणे विहरति" एतद् व्याख्येयं 'उद्दिवत्ति अमावास्या 'पुण्णमासिणी त्ति पूर्णमासी इति, (पृष्ठम् २३६) ॥ ७ ॥ उत्तराध्ययनसूत्रवृत्तौ नवमाध्ययने; तथाहि-"इहेव पोसहरओ" पौषधो अष्टम्यादितिथिषु अनुप्ठेयो व्रतविशेष इति, "पुनः श्रीउत्तराध्ययनवृत्तौ श्रीशान्त्याचार्यकृतायां, तथाहि-"इह अस्मिन् एव गृहाश्रमे स्थितः इति गम्यते, पोषं-धर्मपुष्टिं धत्ते इति पौषधः अष्टम्यादितिथिषु व्रतविशेषः, तत्र रतो आसक्तः पोषधरतः 'भवाहित्ति भव, अणुव्रताधुपलक्षणं एतद्, अस्य एव 1च उपादानं पौषधदिनेषु अवश्यभावतः तपोनुष्ठानाख्यापकं, यत आह अससेनः-"सर्वेष्वपि तपोयोगः, प्रशस्तः कालप
॥९॥ वसु । अष्टम्यां पञ्चदश्यां च, नियतः पौषधं वसेत् ॥ १॥” इत्यादि (पत्रं ३१५) ॥८॥ धर्मविधिप्रकरणवृत्तौ कामदेवाधिकारे पर्वणि एव पौषधग्रहणं लिखितं। तथाहि "सामाइअपमाणं करेइ देसावगासिकं निच्च । पो पोसहरगणं अतिहि