________________
.
.. ..+24
विभागं च मुणिजोगे॥१॥" इत्यादि (पत्र २६)॥९॥ विजयसिंहाचार्यकृतप्रतिक्रमणचूणों तथाहि-"पबदिहयंमि तम्हिं| 18 अट्ठमभत्तं पगिण्हई णंदो । पोसहसालं पविसइ, पोसहमादाय वट्टइ अ॥१॥" इति ॥ १० ॥पुनः श्रीभगवतीसूत्रे वरुणा
धिकारे (पृष्ठम् ३२०)॥ ११॥ आलभिकानगर्युपासकवर्णनाधिकारे (पत्रं ८८८)॥ १२ ॥ जयन्तीश्राविकावर्णनाधिकारे ॥ १३॥ ऋषभदत्तोपासकवर्णनाधिकारे ॥ १४॥ कार्तिकश्रेष्ठिवर्णनाधिकारे ॥ १५॥ उदायनराजाधिकारे ॥ १६॥ सोमलाधिकारे ॥ १७ ॥ श्रीज्ञाताधर्मकथायामरहन्नगश्रावकवर्णनाधिकारे ।। १८ ॥ सुबुद्धिश्राद्धसम्बन्धे ॥ १९ ॥ नन्दमणिकारवर्णके ( पत्रं १७८)॥२०॥श्रीऔपपातिकोपाङ्गेऽम्बडोपासकवर्णके (पृष्ठम् १०५) एवं सर्वत्र 'चाउदसट्ठमुद्दिट्ठ. पुण्णमासिणीसु' इत्यादिपाठसद्भावेन पर्वदिवसेषु एव पौषधकर्तव्यता प्रतिपादिता । अत्राऽऽह कश्चिचर्चाचक्षुः
ननु-पूर्वोक्तग्रन्थानुसारेण पौपधस्य पर्वदिवसेषु कर्तव्यता समायाता, परं पर्वदिवसान् विना अन्यदिवसेषु न कार्य: पौषध इति निषेधाक्षराणि स्पष्टं वापि सन्ति ? उच्यते
सन्तीति ब्रूमः, तथाहिइत्थं पुण समणोचासावगधम्मे पंचअणुबयाई तिन्नि गुणवयाई आवकहिआई, चत्तारि सिक्खावयाई इसरिआई। व्याख्या-अत्र पुनः श्रमणोपासकधर्मे पुनःशब्दोऽवधारणार्थः । अत्रैव न शाक्यादिश्रमणोपासकधर्मे, सम्यक्त्वाभावेन अणुव्रताद्यभावादिति, वक्ष्यति च-'इत्थ पुण समणोपासगधम्मे मूलवत्यूं सम्मत्तं इत्यादि, पञ्चाणुव्रतानि प्रतिपादितस्वरूपाणि, त्रीणि गुणव्रतानि इत्युक्तलक्षणान्येव 'यावत्कथिकानी' ति सकृत्गृहीतानि यावजीवमपि भावनीयानि,