________________
सामाचा- रीशत
NON
॥१०॥
चत्वारीति सङ्ख्या, शिक्षापदब्रतानि शिक्षा-अभ्यासः तस्य पदानि-स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि, 'इत्वराणी'|| पर्वदिने ति । तत्र प्रतिदिवसानुष्ठेये द्वे सामायिकदेशावकाशिके पुनः पुनरुच्चार्ये इति भावना, पौषधोपवासातिथिसंविभागौ तु प्रति- पौषधस्य सानियतदिवसाऽनुष्ठेयौ न प्रतिदिवसाsचरणीयौ इति श्रीहरिभद्रसूरयः श्रीआवश्यकवृत्तौ प्रोचिवांसः (पत्रं ८३८)। अत्र अधिकार साक्षात्-प्रकटमेव पौषधकर्तव्यतायाः प्रतिदिवसं निषेधः प्रोक्तोऽस्ति । १ एवमेव श्रीहरिभद्रसूरयः श्रावकज्ञप्तिवृत्तावपि रतवन्तः (पनं १८२)। शाहि
तत्र प्रतिदिवसानुष्ठेये द्वे सामायिकदेशावकाशिके पुनः पुनरुच्चायें इति भावना, पौषधातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयौ इति ।२। एवं तत्त्वार्थवृत्ती अपि यथा (द्वितीयभागे पत्रं ८८) व्रती अगारी अनगारश्च, अणुव्रतोऽगारी, सूत्रं-"दिग्देशानर्थदण्डविरतिसामायिक-पौषधोपवासोपभोगपरिभोगपरिमाणातिधिसंविभागव्रतसंपन्नश्च शीलसंपन्नश्च" कृतद्वन्द्वा दिगादयस्तैः संपन्नः-समृद्धः संयुक्तः, चशब्दः समुच्चयवचनः, प्रतिपन्नाणुव्रतस्य अगा|रिणः तेषामेव अणुव्रतानां दाढ्योपादनाय शीलोपदेशः, शीलं च गुणशिक्षाव्रतमयं, तत्र गुणवतानि त्रीणि, दिगुपभोगप| रिभोगपरिमाणानर्थदण्डविरतिसंज्ञानि अणुव्रतानां भावनाभूतानि यथा अणुव्रतानि तथा गुणव्रतानि अपि सकृट्टहीतानि | यावजीवं भावनीयानि, शिक्षाऋतपदानि सामायिक-देशावकाशिक-पौषधोपवासा-ऽतिथिसंविभागाख्यानि चत्वारि, तत्र प्रतिदिवसानुष्ठेये द्वे सामायिक-देशावकाशिके पुनः पुनः उच्चार्यते इति यावत्॥३॥पञ्चाशकसूत्रस्य चूर्णिः यथा-"एत्थओ | सावगधम्मे पायमणुधयाई च आवकहिआई सिक्खावयाई पुण इत्तरिआई" व्याख्या-'एत्थ'त्ति पुवभणिए 'तु' सद्दो
20
विश्र