________________
चापामा
विधि:
सामाचा- रीशतकम् । ॥१७॥
पंचः श्रीजिनवल्लभसूरिविरचितपौषधविधिप्रकरणादवसेयः। तथा अत्र श्रीतरुणप्रभसूरिबालावबोधे पूर्व परिधान प्रति-18
दीक्षादानलेख्यः पश्चात् स्थापनाचार्य प्रतिलेखयतीत्युक्तं, अत्र च विधिप्रपायां स्थापनाचार्य प्रतिलेख्य पश्चात् परिधान प्रतिलेखयतीत्युक्त १ तथा 'इयरो भणई' इत्यत्र उपधानपौषधं विना पौषधमध्ये भक्तपानीयपारणाविधिरुक्तः २ तथा तृतीय- अधिकार प्रहरप्रतिलेखनायां स्थापनाचार्यप्रतिलेखनानन्तरं श्रावकैस्तु साधुवत् स्वाध्यायकरणं उपदिष्टं ३ पुनः तत्रैव स्वाध्याया-181 नन्तरं प्रत्याख्याननिमित्तं वन्दनकदानं पौषधिकस्य प्रतिपादितं ४ तथा तरुणप्रभसूरिवालावबोधे प्रोक्तमिदं, यदुत श्रावकोला गोदोहनवेलायां साधुसमीपे समागत्य १ अंगप्रतिलेखनां १ वस्त्रप्रतिलेखनां २ उच्चारभूमिप्रतिलेखनां ३ च कृत्वा ईर्यापथिकी प्रतिक्रम्य पश्चात् पौषधं करोति ति, तत्र रात्री कथं तेषां त्रयाणां प्रतिलेखना शुद्धयति ? तथा प्रवृत्तिरपि नो दृश्यते ५ तथा सायमप्रतिलेखितोऽपकरणः पाश्चात्यरात्रौ पौषधकरणं निगदितम् ६ इति । शब्दपटू विसंवादिप्राय दृश्यते, गच्छप्रवृत्त्या समं, पुनः तदभिप्राय ग्रन्थकारोऽन्येऽपि च बहुश्रुता विदन्तीति नाऽस्माकमभिनिवेशो, यथाऽस्ति तथा प्रमाणम् ॥ ८५॥
॥ इति पौषधकरणानुक्रमाधिकारः॥ ८५ ॥ | ननु-दीक्षा-दानविधिः कुत्र प्रतिपादितोऽस्ति ? उच्यते-श्रीविधिप्रपायां, अत्र शिष्याणां सुखावबोधार्थ स एव पाठः ॥१७॥ संस्कृतीकृत्य लिख्यते, श्रावका कदाचित् चारित्रमोहनीयकर्मक्षयोपशमेन प्रवज्यापरिणामे जाते दीक्षां प्रतिपद्यते, अत:
Pun