________________
ॐ
२७
आमदत्तस्स ॥ ८॥ सिरिदेवभद्दसूरिहि, विरइवे पासनाहचरिअमिमं । लिहियं पढमिल्लय पोत्थयंमि गणिअमलचंदेणं" ॥ ९॥ इत्यादि ॥ १० ॥ | एवं श्रीअर्बुदाचले श्रीवस्तुपालवसती देवकुलिकाप्रशस्तौ अपि लिखितमस्ति ॥ का स्वस्ति श्रीकृदविक्रमसं. १६९२ मिति वैशाख १५ दिने शनी, अोह श्रीअर्बुदाचलमहातीर्थे अणहिल्लपुरवास्तव्यप्राग्वाइज्ञातीय-श्रीचन्द्र० इत्यादिबहुनामानि सन्ति, ततः श्रीशान्तिनाथबिम्ब कारितं, प्रतिष्ठितं च नवाङ्गीवृत्तिकारकश्रीअभयदेवसूरिसन्तानीयैः श्रीधर्मघोपसूरिभिः इत्यादि। अत्र मधुकरश्रीखरतरगच्छीय-श्रीधर्मघोषसूरयो ज्ञेयाः ॥ ११॥ | एवमेव श्रीद्वीपासन्न-श्रीउनानगरे भूमिगृहान्तर्वर्तिप्रतिमाप्रशस्तौ अपि लिखितमस्ति, यथा “नवाङ्गीवृत्तिकारकश्रीअ|भयदेवसूरिसन्तानीयः श्रीधर्मघोपसूरिभिः प्रतिष्ठितं" ॥१२॥ । एवं श्रीबीजापुरनगरे खरतरश्रावकहम्मीरपुरनरेश्वरमन्त्रिविजयपालपुत्रमन्त्रिदेवाकारितदेवगृहपट्टिकायां बहूनि प्रशस्तिकाव्यानि लिखितानि सन्ति, तत्र श्रीवर्धमानसूरित आरभ्य लघुजिनेश्वरसूरि यावत् एकैकेन काव्येन श्रीवर्धमानसूरि । १ श्रीदुर्लभराजपर्षत् खरतरविरुदमापक-श्रीजिनेश्वरसूरि २ श्रीजिनचन्द्रसूरि ३ नवाङ्गीवृत्तिकारक-श्रीअभयदेवसूरि ४ श्रीजिनवल्लभसूरि ५ श्रीजिनदत्तसूरि ६ प्रमुखा वर्णिताः सन्ति, सा पट्टिका श्यामवर्णा सांप्रतं वीजापुरे संयतशालामध्ये भित्तौ स्थापिताऽस्ति स्वयं मया दृष्टा च, पुनः कौतुकिना तत्र गत्वा द्रष्टव्या ॥ १३ ॥ १. श्रीमहुद्धिसागरपुरिकृतविजापुत्वहदुत्तान्तमन्थस्य प्रस्तावनायां ५ फ्ले, ९२' श्लोकात् १३५ लोकपर्यन्तम् ।
47