________________
साभाचारीशत- कम् ।
॥२३॥
स्तोममपाकरोद्राक् ॥३॥ तस्माद्वभूवाऽभयदेवसूरि-यः स्तम्भने पार्श्वजिनेन्द्रमूर्तिम् । प्रकाश्य शस्याश्च नवाझवृत्ती नवाङ्गी कृत्वा कृतार्थ खजनुस्ततान ॥ ४ ॥ तदनु जिनवल्लभाख्यः, प्रख्यातः समयकनककपपट्टः । यत्प्रतिबोधनपटहो,-ऽधुनाऽपित्तिकर्तृदध्वन्यते जगति ॥५॥ इत्यादित्रयस्त्रिंशत्पद्यानि सन्ति ॥९॥
श्रीअभयएवं पुनः श्रीदशगणधरसंबन्धगर्भित-श्रीपार्श्वनाथचरित्रे १२१६७ श्लोकमिते वसुरसरुद्र ११६८ वर्षे श्रीदेवभद्राचार्यैः देवसूरेः अपि प्रशस्तौ प्रोक्तं । तथाहि
खरतरग| "तिथंमि वह(त)ते तस्स, भगवओ तियसवंदणिज्जमि। चंदकुलंमि पसिद्धो, विउलाए वइरसाहाए ॥१॥ सिरिवद्ध
च्छेशत्वामाणसूरी-अहेसि तवनाणचरणरयणनिही । जस्सवि सुमरंतो, लोगो रोमं च मुबहइ ।। २ ॥ तस्साऽसि दोनि सीसा,
धिकार। जयविक्खाया दिवायरससिव । आयरिअजिणेसरबुद्धिसागरायरिअनामाणो ॥ ३॥ तेसिं च पुणो जाया, सीसा दो ६ महियलंमि सुपसिद्धा। जिणचंदसूरिनामो, बीओऽभयदेवसूरित्ति ॥ ४॥ सिद्धतवित्तिविरयण-पगरणउवयरियभवलोयाण । को ताण गुणलवं पि हु, होज समत्यो पवित्थरि ॥ ५॥ तेर्सिविणेअस्स पसन्नचंदसूरिस्स सवगुणनिहिणो। पयपउमसेवगेहिं, सुमइ उवज्झायसिस्सेहिं ॥६॥ संबेगरंगसाला-राहणसत्थं जगमि वित्थरिअं । रइ च वीरचरिश्र,
सा॥२३॥ जेहिं कहारयणकोसो(सा)य ॥७॥ सोवन्निंडियमंडिअ-मुणिसुधयवीरभवणरमणीए । भरुअच्छे तेहिं ठिए, सुमंदिरे
डॉ. पिटर्सन् रिपोर्ट नं. ३ पत्रं ३ ।
46