________________
सामाचारीशतकम् ।
तिकते
॥ २४ ॥
PEEMA
ननु-श्रीअभयदेवसूरिभिरपि स्वयं वापि ग्रन्थे पूर्वोक्तगुरुशिष्यपरम्परा प्रोक्ताऽस्ति ? उच्यते-बहुशो यतः श्रीस्थाना- नवाङ्गीकृवृत्तौ विंशत्यधिकैकादशशतवर्ष ११२० कृतायां द्विशतद्विपश्चाशदधिकचतुर्दशसहस्र १४२५२ प्रमाणायाँ प्रान्त (पत्रं ५२७) उक्तम्, तथाहि-"श्रीस्थानाङ्गस्य महानिधानस्य इव उन्मुद्रणमिव अनुयोगः प्रारभ्यते इति। तच्चन्द्र- ४ श्रीअभयकुलीनप्रवचनप्रणीता प्रतिबद्धविहारहारिचरित्र-श्रीवर्द्धमानमुनीन्द्रपादोपसेविनः प्रमाणादिव्युत्पादनप्रवणप्रकरणप्रवन्ध- देवसूरेः
प्रणायिनः प्रबुद्धप्रतिबन्धकप्रवक्तप्रवीणाप्रतिहतप्रवचनार्थप्रधानवाग्रसरस्य सुविहितमुनिजनमुख्यस्य श्रीजिनेश्वराचा- खरतरगकार्यस्य तदनुजस्य च व्याकरणादिशास्त्रकर्तुः श्रीबुद्धिसागराचार्यस्य चरणकमलचश्वरीककल्पेन श्रीमदभयदेवसुरिनाम्ना च्छेशत्वा
मया महावीरजिनराजसन्तानवर्चिना महाराजवंशजन्मनेव संविनिमुनिवर्गप्रवरश्रीमदजितसिंहाचार्यान्तेवासि-यशोदेवग- धिकार णिनामधेयसाधोः उत्तरसाधकस्य इव विद्याक्रियाप्रधानस्य साहाय्येन समर्थितम् ॥ १४ ॥ एवमेव श्रीसमवायाङ्गसूत्रवृत्तिप्र|शस्ती (१६० पत्रे) अपि पट्टानुक्रमोऽस्ति, तदार्थना ते ग्रन्था बिलोकनीयाः ॥१५॥ एवमेव श्रीभगवतीवृत्तिप्रशस्तौ (९८० पत्रे ) अपि ॥१६॥ एवमेव श्रीज्ञाताधर्मकथावृत्तिप्रशस्तौ ( २५४ पत्रे ) अपि ॥ १७ ॥ एवमेव श्रीअनुत्तरोपपातिकदशावृत्तिप्रशस्तौ (८ पत्रे) अपि ॥१८॥ एवमेव श्रीप्रश्रव्याकरणवृत्तिप्रशस्तो (१६५ पत्रे) अपि ॥१९॥ एवमेव श्रीपञ्चाशकवृत्तौ (३०१ पत्रेऽपि) सा एवं गुरुपरम्परा, तथाहि-"यस्मिन्नतीते श्रुतसंयमश्रिया-वप्राप्नु
॥२४॥ वत्यावपरं तथाविधम् । स्वस्था(स्था) श्रयं संवसतोऽतिदुःस्थिते, श्रीवर्धमानः स यतीश्वरोऽभवत् ॥१॥ शिष्योऽभवतस्य जिनेश्वराख्यः, सूरिः कृतानिन्धविचित्रशास्त्रः । सदा निरालम्बविहारवर्ती, चन्द्रोपमश्चन्द्रकुलाम्बरस्य ॥२॥
48