________________
अन्योऽपि वित्तो भुवि बुद्धिसागरः पाण्डित्यचारित्रगुणैरनो(नूपमैः । शब्दादिलक्ष्मप्रतिपादकानध-ग्रन्यप्रणेता प्रवरः क्षमावताम् ॥ ३ तयोरिमां शिष्यवरस्य वाक्याद्, वृत्तिं व्यधात् श्रीजिनचन्द्रसूरेः। शिष्यस्तयोरेव विमुग्धबुद्धि-प्रेन्थार्थबोधेऽभयदेवसरिः॥४॥ धोधो न शास्त्रार्थगतोऽस्ति ताशो, न साहशी वाक्पटुतास्ति में तथा ।न चास्ति टीकेह न वृद्धनिर्मिता, हेतुः परं मत्र कृती विभावचः ।।५॥ यदिह किमपि दृब्धं बुद्धिमान्द्याद्विरुद्धं, मयि विहितकृपास्तद्धीधनाः शोधयन्तु । निपुणमतिमतोऽपि प्रायशः सावृतेः स्यात् , न हि न मतिविमोहः किं पुनर्मादृशस्य ॥ ६॥ चतुरधिकविशातियुते, वर्षसहने शते च सिद्धेयम् । धवलकपुरे वसती, धनपत्योर्वकुलबंदिकयोः॥७॥ अणहिलपाटकनगरे, संघवरैर्वर्तमानबुधमुख्यैः । श्रीद्रोणाचार्य-विद्वद्भिः शोधिता चेति" ॥८॥ इत्यादि । एवं एषा एव गुरुपरम्परा श्रीअभयदेवसूरिभिः स्वकृतानेकग्रन्थप्रशस्ती लिखिताऽस्ति, जिज्ञासुभिः ते ग्रन्था विलोकनीयाः ॥ २० ॥
ननु-अभ्यगच्छीयसूरिभिः अपि इदमेव गुरुशिष्यपारम्पर्य श्रीअभयदेवसूरीणां वापि ग्रन्थे लिखितमस्ति ? उच्यतेअनेकेषु ग्रन्थेषु अनेकैः लिखिते वरीवति । तथाहि
“जिणबल्लहगणिलिहियं, सुहुमत्धवियारउवमिणं सुयणा । निसुणंतु मुणंतु सयं, परे वि बोहिंतु सोहिंतु ॥ १५२ ॥" व्याख्या-'जिनवल्लहगणि'त्ति श्रीजिनवल्लभगणिनामकेन मतिमता सकलार्थसनाहिस्थानाङ्गाद्यङ्गोपाङ्गपञ्चाशकादिशास्त्रवृत्तिविधानावातावदातकीर्ति-सुधाधवलितधरामण्डलानां श्रीमदभयदेवसूरीणां शिष्येण लिखितं कर्मप्रकृत्यादिगंभीर
EXSASSARIX
सामा०५
५७