________________
सामाचा- शास्त्रेभ्यः समुदत्य दृब्धं जिनवल्लभगणिलिखितम् । इति सार्द्धशतकवृत्त्यां (९९ पत्रे) एकसप्तत्यधिकैकादशशतवर्ष ११७१/द. नवाङ्गीरीशत- कृतायां श्रीचित्रावालगच्छीय-श्रीधनेश्वरसूरयः प्राहुः ॥ २१ ॥
त्तिकर्तृननु-तपागच्छीयसूरिभिः अपि श्रीअभयदेवसूरीणां पूर्वोक्ता गुरुशिष्यपरम्परा कापि प्रोक्ताऽस्ति ? उच्यते-श्रीकल्पा-18 श्रीअभयदन्तर्वाच्ये तपागच्छीयश्रीहेमहंससूरिभिः भिन्नभिन्नगच्छप्रभावकाधिकारे तथैव प्रतिपादिताऽस्ति, तथाहि-'श्रीउपकेशवंशे देवसूरेः ॥२५॥
श्रीरत्नप्रभसूरि हुया, जियै कोरंटै नगरइं अनई ओसिंए समकालै एकसमै एकलग्नै प्रतिष्ठा कीधी १ । चित्रावालगच्छीय- खरतरगश्रीवादिदेवसूरि हुआ। जीए हेमराज अनातण, आस्थानि गुणचन्द्र दिगम्बर जीती २। नवाङ्गीवृत्तिकारक श्रीअभय- च्छेशवादेवसूरि जिणे धंभणै सेढी नदी. उपकठि श्रीपार्श्वनाथतणी स्तुति करी, धरणेन्द्रसाहाय्यै श्रीपार्श्वबिम्चप्रत्यक्ष कीपो, धिकारः। शरीरतणा कोढरोग उपसमाव्यौ, तच्छिष्य श्रीजिनवल्लभसूरि हुआ, चारित्रनिर्मल अनेक ग्रन्थ तणौ निर्माण कीधौ । इणे अनुक्रमई श्रीखरतरपक्षई सूरिवर अनेक हुआ सातिशय' इत्यादि ॥ २२॥
पुनः तपागच्छनायक-श्रीसोमसुन्दरशिष्यमहोपाध्याय-श्रीचारित्रगणिविनेय पं० श्रीसोमधर्मगणिविरचितायां (सं० । १५०३ वर्षे ) श्रीउपदेशसप्ततिकायां निष्पन्नायां द्वितीयाधिकारे सप्तमोपदेशे ( पत्रं ४३ ), तथाहि
॥ २५॥ "जयत्यसौ स्तम्भनपार्श्वनाथः, प्रभावपूरैः परितः सनाथः । स्फुटीचकाराभयदेवसूरि-यो भूमिमध्यस्थितमूर्त्तिमिद्धम् ॥१॥ पुरा श्रीपत्तने राज्य, कुर्वाणे मीमभूपतौ। अभूवन भूतले ख्याताः, श्रीजिनेश्वरसूरयः॥२॥ सूरयोऽभयदेवाख्या-स्तेषां पट्टे दिदीपिरे । येभ्यः प्रतिष्ठामापन्नो, गच्छः खरतराभिधः॥३॥” इत्यादि ॥२३॥
50
ENSAR