________________
पुनः उपदेशतरङ्गिण्यां श्रीमुनिसुन्दरसूरयोऽपि प्रोचुः। तथाहि-"व्याख्याताभयदेवमूरिरमलप्रज्ञो नवाझ्याः पुन-भव्यानां जिनदत्तसूरिरददादीक्षां सहस्रस्य तु । मौढः श्रीजिनवल्लभो गुरुरभूद् ज्ञानादिलक्ष्म्या पुन-ग्रन्थान् श्रीतिलकश्चकार विविधांश्चन्द्र प्रभाचार्यवत् ॥ १॥” इति ॥ २४ ॥ | एवं श्रीअणहिल्लपत्तने सं० १६१७ मिते युगप्रधानश्रीजिनचन्द्रसरिभिः समं श्रीअभयदेवसरि आश्रित्य तपागच्छीदायधर्मसागरेण विवादे प्रारब्धेऽनेकग्रन्थदर्शनपूर्व चतुरशीतिगच्छाचार्यैः एकीभूय धर्मपक्षं कक्षीकृत्य-अङ्गीकृत्य च सर्व
गच्छीयससमक्षं साक्ष्यं प्रदत्तं स्वहस्ताक्षरः मतानि लिखितानि । यदुत श्रीस्तम्भनकपार्श्वनाथमूर्तिप्रकटको नवाङ्गी|तिकारकः श्रीअभयदेवसूरिः श्रीखरतरगच्छे एव नाऽन्यत्र गच्छे बभूव इति । इयं वार्ता आबालगोपालं प्रसिद्धा अस्ति, पुनस्तदर्थिना इदं मतपत्रं द्रष्टव्यम्। अत्र मतपत्रमिदम्
"सं० १६१७ मिते कार्तिक सुदि ७ दिने शुक्रवारे श्रीपाटणनगरे श्रीखरतरगच्छनायकवादिकन्दकुद्दालभट्टारक-श्रीजिनचन्द्रसूरि चौमासी कीधी । तिवारइ ऋषीमती धर्मसागरै कुडी चरचा मांडी, ज उ अभयदेवसूरि नवाङ्गीवृत्तिकता । श्रीथंभणापार्श्वनाथप्रकटकर्ता, ते खरतरगच्छे न हुआ। एहवी वात सांभली तिवारै श्रीजिनचन्द्रसूरि समस्तदर्शन।
एकठा कीधा, पछै समस्त दर्शन नइ पूछयो, जे श्रीअभयदेवसूरि नवाङ्गीवृत्तिकर्ता थंभणपार्श्वनाथप्रकटकर्ता किसै गच्छइ8 है इआ? तिवारें समस्त दर्शन मिली अन घणा ग्रन्थ जोया । पछै इम कह्यो-जे श्रीअभयदेवसूरि खरतरगच्छे
S
EXI