________________
सामाचारीशत
॥२६॥
हवा सही, सत्यं समस्त दर्शन घणा ग्रंथ जोई नई सही कीधी, सही वार १०८ ।। अत्र साखिभट्टारककर्मसुन्दरसूरि
नवानीमतं १, सिद्धान्तीया-घडगच्छा-श्रीथिरचन्द्रसूरिमतं २, जावडीयागच्छे श्रीहर्षविनयमतम् ३, नीगमीया-तपागच्छे
त्तिकश्रीकल्याणरमसूरिमतं ४, बृहत्तपागच्छे श्रीसिद्धसूरिमतम् ५, विवंदणीक बारे जिया-खडखडता-तपागच्छे श्रीपरमानन्द
श्रीअभयसूरिमतं ६, सिद्धान्तीया-वडगच्छा-श्रीमहीसागरसूरिमतम् , ७ काछेला-पुनमीयागच्छे उदयरत्नसूरिमतम् ८, पीपलिया-( गच्छे विमलचन्द्रसूरिमतम् ९, त्रांठाडीआ-पूनमिआगच्छे श्रीविद्याप्रभसूरिमतं १०, ढंढेरिया-पुनमीयागच्छे श्रीसंयम
देवसूरेः सागरसूरिमतम् ११, कुतवपुरा-तपागच्छे श्रीविनयतिलकसूरिमतम् १२, बोकडियागच्छे देवानन्दसूरिमतं १३, सिद्धा
खरतरगन्तीयागच्छे पंन्यासप्रमोदहंसमतम् १४, पारहणपुरागच्छे वादिनयकीर्तिमतम् १५, पाल्हणपुरीशाखातपागच्छे वा० रंग
च्छेशवा
धिकारः। निधानमतं १६, अंचलगच्छे पं० भावरलमतं १७, छापरियापुनमीयागच्छे पं० उदयराजमतं १८, साधुपुनमीयागच्छे पं० वा. नगामतं १९, मलधारीगच्छे पं. गुणतिलकमतं २०, ओसवालगच्छे पं० रत्नहर्षमतं २१, धवलप:याआंच-15 लीयागच्छे पंन्यास रंगाम २२, चित्रापालगच्छे वा क्षेमामतं २३, चिन्तामणीया पाडा वा० गुणमाणिक्यगणिमतं २४, आगमीया उपाध्यायसुमतिशेखरमतम् २५, वेगडाखरतर पं० पद्ममाणिक्यमतं २६, बृहत्खरतर वा० मुनिरक्षमतम् २७, चित्रावालजोगीवाडई पं० राजामतं २८, कोरण्टवालगच्छे चेला-हासामतं २९, विवंदणीक-खिरालुआमतं |३०, आगमीया मोकलमतं ३१, खरतर-उपाध्याय श्रीजयलाभमतं ३२, कात्तिकसुदि ७ शुक्रवारे सर्वदर्शनी मिली, मजलस कीधी, धर्मसागर ऋषिमती तेडाच्यौ, पुणि धर्मसागर दर्शनमांहि न आव्यउ, वार तीन मजलस करी तेडाव्यो, पछै ।
ALL
४