________________
साधूनां
रीशतकम् ।
णाधिकारः
॥११२॥
इत्ताण अत्थिताणं वायावेइ तत्थत्यवेत्ति अप्पाणए वा गच्छे ठितया गिलाणइ ताण व गच्छे वायावेइ अह तेसिं आयरियाणं मोत्तुं अन्नो नस्थि वायणसमत्थो ते अ अघाडजोगवाही ताहे भणइ, कालं सोहेजह जत्तिआणि दिवसाणि दिणाणि
कालो सोहिओ तत्तिआणि दिवसाणि उद्देसणकालो एगदिवसेण उद्दिस्सिरसामो जत्तिआणि दिवसाणि पमाओ कालग्ग- वाहणे कओ, तत्तिआणि दिवसाणि उद्देसणकाला नो उद्दिसिजंति, जे पुण अणागाढइ ता तेसिं निक्खिप्पइ" तथा समपा
याङ्गसूत्रेऽपि उपासकदशाङ्गस्वरूपप्ररूपणाधिकारे साक्षादेव श्रावकाणां उपधानानि उक्तानि, तथाहि-"उवासगाणं च सीलवयवेरमणपञ्चखाणपोसहोववासपडिवज्जण्याओ सुअपरिग्गहो तवोवहाणाई पडिमाओ" इति । अत्र वृत्त्येकदेशो यथा-श्रुतं-परिग्रहः, तप-उपधानानि प्रतीतानि उपलक्षणाद् व्यवहारवृत्तौ अपि यथाश्रुतग्रहण उपधान कार्यमिति ॥
॥ इति योगोपधानवहनाधिकारः ॥ ४५ ॥ ननु-दण्डकः कुत्राप्यस्ति ?, किं वा एवमेव गृह्यते ? उच्यते-श्रीप्रश्नव्याकरणसूत्रे (१२२ पत्रे) एतस्य प्रकटं प्रतिपादनाद् युक्तमेव साधुना तद् ग्रहणं, तथाहि-"न य अचिअत्तभत्तपाणं अचियत्तपीढफलगसेज्जासंधारगवत्थपत्तकंबलदंडगरयहरणनिसेजचोलपट्टगमुहपोत्तियपायपुंछणाइ भायणभंडोवहिउवगरणं ॥" व्याख्या-(१२६ पत्रे) 'न च' नैव च 'अचिअत्तस्स'त्ति अप्रीतिकारिणो गृहं प्रविशति, न च-नैव च 'अचियत्तस्ससि अप्रीतिकारिणः सत्कं गृह्णाति भक्तपानं, न च 'अचियत्तस्स'त्ति अप्रीतिकर्तुः सेवते-भजते, पीठफलकशय्यासंस्तारकवनपात्रकम्बलदण्डकरजोहरणनिपद्याचोलपट्टकमुखपोतिकापादप्रोञ्छनादिभाजनभाण्डोपध्युपकरण" इति श्रीप्रश्नव्याकरणे तृतीयसंवरद्वारे । पुनः
६
॥११२॥
224