________________
ग्राह्योऽर्थः स आज्ञयैव प्रतिपत्तव्यः, हेतुकस्तु सम्यग् हेतुना यदि वा स्वसमयसिद्धोऽर्थः स्वसमये व्यवस्थापनीयः पर(समय) सिद्धश्च परस्मिन् अथवा उत्सर्गापवादयोः व्यवस्थितोऽर्थः ताभ्यामेव यथास्त्र प्रतिपादयितव्यः। एतद्गुणसम्पन्नश्च । 'आदेयवाक्यों' ग्राह्यवाक्यो भवति, तथा 'कुशलों निपुणः आगमप्रतिपादने सदनुष्ठाने च 'व्यक्तः' परिस्फुटो नासमीक्ष्यकारी, यश्च एतद्गुणसमन्वितः 'सोऽहति' योग्यो भवति 'तं सर्वज्ञोक्तं ज्ञानादिकं वा भावसमाधि 'भाषितुं' प्रतिपादयितुं, नाऽपरः कश्चिदिति । तथा च श्रीआवश्यकचूर्णी ( ३०० पत्रे) श्रावकस्य उत्कृष्टतोऽपि षड़ीवनीकायाध्ययनं यावत्
पठनं निरूपितमस्ति, तथाहिSl "सिक्खा दुविहा (१९७) गाहा सिक्खा दुविहा-आसेवणसिक्खा य गहणसिक्खा य साहू आसेवणं सिक्खं दिदसविहचकबालसामाचारी सबं सबकालं अणुपालेइ, राणो देसं इलिरि मामा , महानिरखं साहू जह
णेणं अदुपवयणमायाओ सुत्तओ वि अत्थओ वि, उक्कोसेण दुवालसंगाणि, सावगस्स जहण्णेणं तं 'व, उक्कोसेणं । छज्जीवणीकायं सुत्तओ बि अस्थओ वि पिंडेसणज्झयणं न सुत्तओ, अत्थओ पुण उल्लावेण सुणति ।" इत्येवं सन्देहदोलावली ३५ गाथावृत्तावपि (५६ पत्रे ) श्रावकस्य सूत्रतः षड्जीवनीकायमेव यावद् अर्थतः पिण्डैषणामेव यावद् |
उत्कृष्टतोऽपि श्रावकस्य कल्पते नाऽधिकं, एतेन यावत् केषांचिन्मते आवश्यकनियुक्तिं गृहस्थाः पठन्ति, आवश्यकचूर्णिं । पाच स्वयमेव विचारयन्ति तदयुक्तमेव आवेदितं भवतीति । पुनः कल्पचूर्णावपि योगवहनाऽधिकारो यथा-"दाऊणला
वा गाहा, सुत्तपोरिसिं अस्थपोरिसिं च दाउं गच्छंति, सीसासईए जइ अप्पणाउ सीसो वायाए असत्तो ताहे जइ गिलाण
Patnanamtamine
।
223