________________
सानाचारीशतकम्।
॥१२७॥
अजमोद-कुलिंजण-पिप्पलीमूल-दिमौक-बाला-करक-मुस्ता-कटासालेयों-कर्पूर-संचल-हरडां-बिभीतक कुंभटउ-अब्बूलधव- अशनादिखदिर-खेजडादिछठीपत्र-पूग-हिंगुलाष्टक-हिंगत्रेवीसो-पंचमूल-पुष्करमूल जवासकमूल-बावची-तुलसी-कपूरी-कंदादिकं जीरका निर्णयास्वभाष्यं ४ । प्रवचनसारोद्धाराभिप्रायेण खाद्यं, कल्यवृत्त्यभिप्रायेण तु स्वाद्यं, अजमकं खाद्यमिति, केचित्राधिकारः
.. सर्व स्वाद्यं एला-कर्पूरादिजलवत् तत् द्विविधाहारप्रत्याख्याने कल्पन्ते । वेसण-विरयाली-सोया-कउठवडी-आमलागांटी-81
] ५३ आंबागोली-कउठीय लीवूई-पत्र-प्रमुखखाद्यवादिना द्विविधाहारे न कल्पते, त्रिविधाहारे तु जलमेव कल्पते, तत्रापि हंकानीरं साकरी-कपूर-एला-कच्छक-खदिरचूर्ण-कसेल्लक-पाडलादिजलं च नीतरितं गालितं वा नाऽन्यथा, शाखेषु । मधु-गुडशर्करा-खंडाद्यपि खाद्यतया, द्राक्षा-शर्करादिजलं तक्रादि च पानकतया उक्तं, परं द्विविधाहारादौ न कल्पते । उक्तं च तन्नागपुरीयगच्छप्रत्याख्यानभाष्ये| "दक्खापाणाईअं, पाणं तह साइमं गुडाईअं । पढिरं सुअंमि तहघि हु, तित्तीजणगंति नायरियं ॥१॥" खिया संभोगे चतुर्विधाहारो न भन्यते, बालादीनां ओष्टादिचुम्बने तु भज्यते । द्विविधाहारे तु तदपि कल्पते, प्रत्याख्यानं हि काबलिकाहारविषयमेव, न तु लोमाद्याहारविषयमपि । अन्यथा उपवासाचाम्लादेः वपुरभ्यज-गडकरम्ब- ॥ १२७॥ बन्धनादिनाऽपि भङ्गप्रसङ्गात्, न चैवं व्यवहारो लोमाहारस्य निरन्तरं संभवेन प्रत्याख्यानाभावप्रसंगात् ४ अनाहारतया व्यबहियमाणानि यथा-पंचांग निब १ मूल २ गडची ३ कडू४ किरिआतड ५ अतिविष ६ कुडउ ७
254