________________
सामा० २२
| शेषकल्पचूर्णौ पञ्चमोदेशकेऽपि यथा - " अणाहार गाहीमो" अंकाइअं छला निवाईणं मूलं पंचमूलादिफलं अद्दामलय हरीतगवहेडगादि से संति, अणाहारं मुक्त्वा जं अनंतं आहारमिति । पुनर्भणितं - अणाहारो मोअछली मूलं च फलं च होइ अणाहारो पूर्वार्ध, 'मोकं' कायकी, 'छली' निंवादित्वक 'मूल' च पंचमूलादिकं 'फलं' च आमलकविभीतकादिकं एतत् सर्व अनाहारो भवतीति चूर्णिः। निशीथचूर्णो लु या निवादीनां लल-त्रकू, यच्च तेषामेव निंबोलिकादिफलं यच्च तेशमेत्र मूलं एवमादिकं सर्वमनाहार इति । अत्र श्रीमेरुसुन्दरोपाध्यायकृत- बालावबोधात् श्रीमुनिसुन्दरसूरिकृतबालावबोधे स्वादिममध्ये एतानि नव ९ वस्तूनि अधिकानि सन्ति, तथाहि - "कायफल १ बिडलवण २ पीपलीमूल ३ कपूर ४ संचल ५ बहेडा ६ आमला ७ हिंगुलाष्टक ८ हिंगुलीत्रेविस ९ । पुनरेतस्माद् एतस्मिन् अनाहारकमध्येऽव्ययं ११ विशेषः तथाहि - " हलद १ उपलोट २ त्रिफला ३ आसगंध ४ गूगल ५ हरडेछालि ६ वणिमूलि ७ पुंमाड ८ आछीमजीठ ९ बोल १० वीयड ११ । तथा श्रीमेरुसुन्दरसूरिकृत वालावबोधे पीपलीमूलं अनाहारमध्ये प्रोतमस्ति । श्रीमुनिसुन्दरसूरिकृत बालावबोधे पीपलीमूलं स्वादिममध्ये प्रोक्तमस्ति । तथा तपागच्छीयरत्न शेखरसूरिणाऽपि श्राद्धविधिकौमुदीग्रन्थे अशनादीनामेवं विवेचनं लिखितमस्ति, तथाहि अशनादिविभागःश्चेत्थं – “अन्न- पक्कान्न - मंडक -सक्तकादि - क्षुधोपशमनसमर्थभ् अशनं १ तक्रोदक-मद्यादि पानं २ फलेक्षुपृथुकसुखमक्षिकादि खार्थ ३ स्वायं शुंठी हरितकी - पिप्पली- मरिच-जीरक- अजमक जातिफल जायंत्री कसेलक-कच्छकखदिरवटिका - ज्येष्ठीमधु-तज-तमालपत्र- एलवी- लवंग- काठी विडंग-बिडलवण-अजक
253