________________
सामाचारोशत- कम्।
***
॥११॥
व्याख्या-चतुदशा-अष्टम्यादिाताथषु जाद्दष्टासु महाकल्याणकसम्बन्धितया पुण्यातीयत्वन प्रख्यातासु, तथा पोर्ण- पवेदिन मासीषु चतसृषु अपि चतुर्मासिकतिथिषु इत्यर्थः, एवंभूतेषु धर्मदिवसेषु सुष्टु-अतिशयेन प्रतिपूर्णी यः पौषधो व्रताभिन-४ पौषधस्य हविशेषः तं प्रतिपूर्णम् आहार-शरीर-सत्कार-ब्रह्मचर्याच्यापाररूपं पौषधम् अनुपालयन श्रावकधर्मम् आचरतीति । अत्र
अधिकार: श्रीशीलाचार्येण लेपश्नावकस्य जिनच्यवन १ जन्म २ दीक्षा ३ ज्ञान ४ निर्वाण ५ दिनेषु अपि पौषधकर्तव्यता दर्शिता 'उद्दिष्ट'शब्दन ननु युक्तं उक्त, उक्तदर्शनेन कल्याणकतिथिषु नामग्राहं पुण्यतिथित्वेन पौषधकरणं तत्प्रतिपादनेन च पर्यु-15 पणापर्वणि अपि भाद्रपदसुदिपंचम्यां आचरणया तच्चतुया लोकोत्तरज्येष्ठपर्वत्वात् विशेषतः पुण्यतिथित्वेन पौषधकरण
मावेदितमेव, परं नामग्राहं वापि ग्रन्थे पर्युषणापर्वणि पोषधकरणं निवेदितमस्ति ? उच्यते-अस्तीति, तथाहि-"चतुर्विधेन ही शुद्धेन, पौषधेन समन्वितः । तत्पर्वदिवसे कृत्य-मतिचारविवर्जितम् ॥ ११० ।। व्याख्या-पर्वदिवसे अष्टमी-चतुर्दशी-18
पूर्णिमा अमावस्या पर्युषणादिपुण्यवासरे तत्सामायिक कृत्यं कार्य, कीहक्समन्वितं ? केन पौषधेन ? इत्यादि श्रावकधर्मप्रकरणे-जिनेश्वरसूरिः । तथा नवपदप्रकरणवृत्ती अपि (पत्रं २७१)
"पोसहोववासो पुण अट्ठमिचउद्दसीसु जम्मदिणे । नाणे निवाणे घाउम्मास अवाहि पजुसणे॥१॥" एवमेव श्रीजिनवल्लभसूरिकृतपौषधविधिप्रकरणेऽपि । तथाहि--(पृष्ठम् १३)
"तं च चउद्दसि-अटुमि-पनोसवणादिपवदिवसेसु । साहुसगासे पोसहसालाए घरे व इय कुजा ॥५॥ इत्यादिग्रन्थेषु पर्युषणापर्वतिथेः नाभग्राहम् उक्तत्वात् । एवं विचारसारयन्धेऽपि । तथाहि
22
-
शा