SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ 262 वारे बृहस्पतिवारे वा भरण्यादिवर्जिते चतुष्पादके नक्षत्रे मुख्यविहारिसाधोः चन्द्रादिवले सिद्धियोगे सति कल्पत्रेपोत्तारणानन्तरं मध्याह्नात् परतः सायंतनप्रतिक्रमणानन्तरं वा र्यापथिकी प्रतिक्रम्य मुखवस्त्रिका प्रतिलेख्य वन्दनकद्धयं च दत्त्वा | प्रथमक्षमाश्रमणेन "मझायं उलिए"मितीवक्षमाशमटेन "सज्झायं उक्खिवणत्थं काउस्सगं करूं इच्छं सज्झायं उक्खिवअणथं करेमिकाउस्सग्गं अन्नत्थ" इत्यादि कथनपूर्व कायोत्सर्ग कृत्वा तत्र सागरवरगंभीरापर्यन्तं लोकोद्योतकरं चिन्त-17 यित्वा पारिते च संपूर्णः कथ्यते १। पुनः क्षमाश्रमणदानपूर्व "असज्झाय--उहडावणथं" कायोत्सर्गः क्रियते, तत्र लोकोद्योतकरचतुष्टयं चिन्त्यते, पारिते च संपूर्णः२ । पुनः क्षमाश्रमणपूर्व "खुद्दोबद्दवउहडाबणत्थं" कायोत्सर्ग कृत्वा लोकोयोतकरचतुष्टयं चिन्तयित्वा पारिते संपूर्णः ३। पुनः क्षमाश्रमणदानपूर्व शक्रादिसमस्तबेयावच्चगरदेवतानिमित्तं कायोत्सर्गः क्रियते तत्राऽपि लोकोद्योतकरचतुष्टयं चिन्तयित्वा पारिते संपूर्णमेकं कथयित्वा, क्षमाश्रमणदानपूर्व "सज्झायं संदिसावेमि सज्झायं करेमि निसीहिआए मत्थएण वंदामि" इत्युक्ते पूर्वमुपविश्य स्वाध्यायः क्रियते, तत्र नमस्कारत्रयपूर्व “धम्मो-18 मंगलमुकिट्ठमि"त्यादि पडीवनिकायाध्ययनं यावत् मधुरस्वरेण स्वाध्यायः कर्तव्यः । ततोऽनुज्येष्ठं साधुभिः प्रत्येकं वन्दना कर्तव्या, मुख्यविहारिणा वाच्यं च "सिद्धांत भणओ भणावओ तप वहओ वहडावओ" इत्यादि ।। ९३ ॥ ॥इति अस्वाध्यायमेलनास्वाध्यायोत्तारणविधिरधिकारः ॥ ९३॥ ननु-द्वितीया-पथम्यष्टम्येकादशी-चतुर्दशीरूपाः पञ्चतिथयो या विद्यन्ते तासु धर्मार्थिनो विशेषेणैकाशन-विकृतिप्रत्या * **
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy