________________
सामाचारीशतकम्।
तिथयः पूरणात् पर्व धर्मोपचयहेतुत्वात् , तत्र-पौषधे पर्वणि उपवासः पौषधोपवासः त्रिविधस्य चतुर्विधस्य वाऽहारस्य टापौषधमध्ये
छेदः इत्यादि, एवमेव श्रीसमवायाजासत्रवत्तौ श्री अभयवदेवसरिमिः नगख्यानात् (१९ पत्रे ), तथाहि-“पौषवं पर्व- उपधान का दिन अष्टम्यादिः तत्रोपवासोऽभक्तार्थः पीपधोपवास इति इयं व्युत्पत्तिरेव, प्रवृत्तिस्तु अस्य शब्दस्य आहारशरीरसत्का-15 | विना भो
रब्रह्मचर्यव्यापारपरिवर्जनेषु इति ध्येयमिति” । ननु-तर्हि श्रीजिनवल्लभसूरिभिः श्रीपौषधविधिप्रकरणे (३५ पत्रे) का | जननिकापौषधमध्ये भोजनं प्रतिपादितम् ? तथाहि
धाधिकार: ___“जो पुण आहारपोसही देसओ सो पुण्णे पच्चक्खाणे तीरिए अ खमासमणदुगेण मुहपतिं पडिलेहिम खमासमणेण । २५ बंदिअ भणइ-इच्छाकारेण संदिसह पारावह पोरिसी पुरिमडं चउबिहाहार एगासणं निबीय आयंबिलं वा कयं, जा का-16 वि वेला तीए पारामि, तओ सक्कथएण चेइए वैदिअ सज्झायं सोलस यीसं वा सिलोगे काउं जहासंभवममितिहिसं-17 विभागं दाउं मुहं हत्थपाए पडिलेहिअ नवकारपुषमरत्तदुट्ठो भुंजइ", इति । अत्रोत्तर-यद्यपि अत्र पोषधमध्ये भोजन उक्तं, परं एतदुपधान आश्रित्य अभ्यघायि, येषां पुनः गच्छे पौषधमध्ये भोजन अनुज्ञातं तेषां अपि अपवादतः एव न उत्सर्गतः । तथा चोकं तपागच्छीयसोमसुन्दरसूरिशिष्यहेमहंसगणिकृतषडावश्यकबालावबोधेऽपि, तथाहि___ "तृतीयशिक्षावतं पौपयोपयासः, सच पर्वतिथिषु अहोरात्रं यावत् चतुर्विधाहारपरित्यागेन, तथा न शक्नोति चेत् |
॥६६॥ तदा त्रिविधाहारपरित्यागेन, एवमपि अशक्ती अपवादतः आचाम्लादि समुच्चार्य भोजनं क्रियते इत्यादि" न च अपवादपदं उत्सर्गपदे क्षेप्तव्यं, तस्य पहभनयां भिन्नत्वेन अभिधानात्, उपधानविचारस्तु अयम्-उपधानानि श्रीमहानिशीधसूत्रे
132
उक्त, परं. एतथा चोकं तयापास, सच पर्वअपवादतः आचालउपधानविषा