________________
मित्रवाचने नबवाचटिपाठसद्भावात् पावन भोजनमपि कथ
प्रश्नोत्तरसमुच्चये ( ६२ पत्रे) तच्छिष्य पं० कीर्तिविजगर चिसमुच्चिगे बरे देण्यापिगणितानाधिकारे प्रथमप्रश्रेऽपि प्रोक्तं, तथाहि-"नवक्षणैः कल्पसूत्रं वाच्यते, कैश्चिदधिकैरपि वाच्यते, तदक्षराणिक सन्ति? इति, तत्रोत्तरमू-कल्पसूत्रं नवक्षणैः वाच्यते परम्परातः १ अन्तर्वाच्यमध्ये नवक्षणविधानाक्षरसद्भावाञ्चेति २ अनाऽपि नववाचनावाचने गच्छपरम्परा एव, प्रत्युत्तरिता न तदक्षराणि दर्शितानि, अन्तर्वाच्यं तु तत्कृतं आधुनिकं च, तत इदं रहस्यं आगतम्-मूलपक्षः कोऽपि नाऽस्ति क्वाऽपि, पश्चात् येषां नववाचनानां गच्छपरम्परा ते नववाचनाभिः वाचयन्तु, अथ च येषां गच्छे नयाधिकवाचनानां परम्परा ते तदेकादशकं तत्रयोदशकं वा कुर्वन्तु, न कस्याऽपि निन्दा कार्या धर्मार्थिभिः गच्छपरम्पराया व्यवस्थायाश्च स्वरुच्यनुयायित्वात् ॥२४॥
॥ इति कल्पसूत्रवाचने नववाचनानियमाभावविचारः ॥ २४ ॥ ननु-"करेमिभंते ! पोसह आहारपोसहं देसओ सबओ च” इत्यादिपाठसद्भावात् पौषधो द्विविधो देशतः सर्वतश्च सर्वत्र प्रतिपादितः, ततो यथा देशतः पौषधोच्चारे श्रायकाः पानीयं पिबन्ति तथा एकाशनादिकरणेन भोजनमपि कथं न
कुर्वन्तु ? देशत इति पाठस्य अत्राऽपि भङ्गाभावात् , उच्यते-सत्यं, परं उपधानं विना पौषधे विधाहारप्रत्याख्यानस्य चतु साहारप्रत्याख्यानस्य वा उपवासस्य एव घटमानत्वात् पौषधोपवासरूपशब्दव्याख्यानस्यापि श्रीतत्त्वार्थभाष्यवृत्ती|
(९२. पन्ने ) तथैव उक्तत्वाच्च, तथाहिBा पौषधोपवासो नाम इत्यादिना पौषधस्वरूपं निरूपयति, रूढ्या पौषधशब्दः पर्वसु वर्तते, पर्वाणि घ अष्टम्यादि-181
131